SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः सम्यक्त्व पराक्रमाध्ययनम् ॥२४४॥ जीवो निष्कासो-वस्त्याद्यभिलापरहितः सन् , उपधिमन्तरेण चस्य भिन्नक्रमत्वात् न च सक्तिश्यति-न च मानसं शारीरं वा क्लेशमामोति, उक्तं हि-"तस्स णं भिक्खुस्स नो एवं भवइ परिजुन्ने मे वत्थे सूई जाइस्सामि संधिस्सामि उत्कंसिस्सामि | तुन्निस्सामी"त्यादि (३४)। ३६ । ४८ । उपधिप्रत्याख्याता चाहारप्रत्याख्यानमपि कुर्यादिति तदाह आहारपञ्चक्खाणेणं भंते ! जीवे किं जणेइ १, २ जीवियासंसप्पओगं वुछिदइ ( सविप्पओगं वोच्छि| दिय पा०), जीवियासंसप्पओगं वुच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ (३५)। सू०४९।। आहारप्रत्याख्यानेन-अनेषणीयभक्तपानत्यागरूपेण, जीविते-प्राणधारणरूपे आशंसा-अभिलाषस्तस्याः प्रयोगः-व्यापारणं करणं जीविताशंसाप्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनं हि मनुष्यजीवितमतस्तत्प्रत्याख्याने तदाशंसासु व्यवच्छिदैव स्यात्, ततश्च जीविताशंसाप्रयोग विच्छिद्य जीव आहारमन्तरेण न सङ्क्तिश्यति-विकृष्टतपोऽनुष्ठानेऽपि न बाधामनुभवति (३५)।३७॥४९॥ एतच्च प्रत्याख्यानत्रयमपि कषायाभावे एव फलवदिति (तदाह) कसायपचक्खाणेणं भंते ! जीवे किंजणेइ, २ वीयरायभावं जणेइ, वीयरायभावं पडिवन्नेविय णं जीवे | समसुहदुक्खे भवइ (३६) । सू०५०। कषायप्रत्याख्यानेन-क्रोधादिनिवारणेन वीतः-विगतो रागः उपलक्षणत्वात् द्वेषश्चास्येति वीतरागस्तभावं जनयति, अपिचेत्यस्य पुनरर्थत्वात् प्रतिपन्नवीतरागभावः पुनर्जीवः समे-रागद्वेषाभावात्तुल्ये सुखदुःखे यस्य स समदुःखसुखो भवति (३६)। ३८॥५०॥ पञ्चषष्ठत्रिंशत्तमद्वारे ॥२४४॥ Jain Educat i onal For Private & Personal use only Pupinjainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy