SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिक | सम्यक्त्वपराक्रमाध्ययनम् ॥२४३॥ अभिरतिमान् एकान्तरतः संयम इति गम्यं, तथा मोक्षे-मुक्तौ भावेन-अन्तःकरणेन प्रतिपन्नः-आश्रितो मोक्षभावप्रतिपन्नोमोक्ष एव मया साधयितव्य इति अभिप्रायवान् , अष्टविधकर्मग्रन्थिरिव ग्रन्थिर्दुर्भेदतयाष्टविधकर्मग्रन्थिस्तं निर्जरयतिक्षपकश्रेणिप्रतिपत्त्या क्षपयति (३१ । ३३ । ४५ । विविक्तशयनासनतायां च विनिवर्त्तना स्यादिति तामाह विणिवद्दणयाए णं भंते जीवे किं जणेइ १, २ पावाणकम्माणं अकरणयाए अब्भुटेइ पुत्वबद्धाण य निज-| रणयाए पावं नियत्तेइ, तओ पच्छा चाउरंतं संसारकंतरं वीईवयइ (३२) सू०४६। विनिवर्तनया-विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया पापकर्मणां-सावद्यानुष्ठानानां अकरणतया-न मया पापानि कार्याणीत्येवंरूपया अभ्युत्तिष्ठते-धर्म प्रत्युत्सहते, पूर्वबद्धानां पापकर्मणामिति प्रक्रमः, चशब्दो निर्जरणानन्तरं द्रष्टव्यः, ततः पूर्वबद्धानां निर्जरणया, चशब्दान्नव्यानुपादानेन च तत्पापकर्म निवर्तयति-निर्वासयति (३२)। ३४ । ४६ । विषयविनिवृत्तश्च कश्चित्सम्भोगप्रत्याख्यानवान् स्यादतस्तदाह संभोगपञ्चक्खाणेणं भंते ! जीवे किं जणेइ १, २ आलंबणाई खवेइ, निरालंबणस्स य आययट्ठिया जोगा भवंति, सएणं लाभणं संतुसइ परस्स लाभं नो आसाएइ नो तक्केइ नो पीहेइ नो पत्थेइ नो अभिलसइ, परस्स | लाभं अणासाएमाणे अतकेमाणे अपीहेमाणे अपत्थेमाणे अणभिलसेमाणे दुचं सुहसिजं उवसंपज्जित्ता णं| विहरइ (३३)। सू० ४७। XOXOXOXOXOXOXOXOXOXOXXX द्वात्रिंशमत्रयस्त्रिंशमद्वारे ॥२४३॥ Jain Education For Privale & Personal use only Mainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy