SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ लोक्य प्राणिनं तदुःखदु:खितया स्वयमपि तत्काल एव कम्पते इत्यर्थः, तथा अनुगट:-अनुलवणः विगतशोको-नैहिकार्थallशेऽपि शोचते, मुक्तिबद्धस्पृहत्वात् , एवंविधश्च प्रकृष्टशुभाध्यवसायवशाच्चारित्रमोहनीयं कर्म क्षपयति (२९)।३१।४३। सुखशय्यास्थितस्य चाप्रतिबद्धता स्यादिति तामाह अपडिबद्धयाए णं भंते ! जीवे किं जणेइ १, २ निस्संगत्तं जणेइ निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया य राओ य असज्जमाणे अप्पडिबद्धे आवि विहरह (३०)। सू०४४ । __अप्रतिबद्धतया-मनसि निरभिष्वङ्गतया निस्सङ्गत्वं-बहिःसङ्गाभावं जनयति, निस्सङ्गत्वं गतो जीवः एको रागादिविरहितत्वेन, तत एव एकाग्रचित्तो-धमैकतानमनाः, ततश्च दिवा रात्रौ च असजन , कोर्थः-सर्वथा बहिःसङ्गं त्यजन् , अप्रति| बद्धश्चापि विहरति, कोऽभिप्रायो:-विशेषतः प्रतिबन्धविकलो मासकल्पादिनोद्यतविहारेण पर्यटति (३०)। ३२ । ४४। अप्रतिबद्धता च विविक्तशयनासनतायां स्यादिति तामाह विवित्तसयणासणयाए णं भंते ! जीवे किंजणेइ ?, २ चरित्तगुत्ति जणेइ, चरित्तगुत्ते णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मुक्खभावपडिवन्ने अढविहं कम्मगंठिं निजरेइ (३१)। सू०४५। विविक्तानि-ख्याद्यसंसक्तानि शयनासनानि उपलक्षणत्वात् उपाश्रयश्च यस्यासौ विविक्तशयनासनस्तद्भावस्तत्ता तया चरित्रगुप्ति-चरणरक्षां जनयति, प्राकृतत्वात् गुप्तचरित्रश्च जीवो विविक्तो-विकृत्यादिहकवस्तुविरहित आहारो यस्य स तथा, गुप्तचरित्रो हि सर्वत्र निस्पृह एव स्यात् , तथा च दृढं-निश्चलं चरित्रमस्येति दृढचरित्रः, तत एव एकान्तेन निश्चयेन रतः त्रिशैकत्रिंशमद्वारे Jain Educati o nal For Private & Personal use only jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy