________________
उत्तरा०
सम्यक्त्वपराक्रमाध्ययनम्
२९
कालं, दी? वा तत्परिभ्रमणहेतुकर्मरूपो मार्गो यस्मिंस्तत्तथा तं दीर्घावं, मोऽलाक्षणिकः, चत्वारः-चतुर्गतिलक्षणा अन्ता-अवयवा अवचूर्णिः यस्मिंस्तत् चतुरन्तं, संसारकान्तारं, क्षिप्रमेव-शीघ्रमेव व्यतिव्रजति-विशेषेणातिक्रामति, मुक्तिमामोतीति भावः (२२)।२४॥३६॥ ॥२४॥
एवमभ्यस्तश्रुतेन धर्मकथा कार्येति तामाह
धम्मकहाए णं भंते ! जीवे किं जणेइ ?, २ निजरं जणेइ, धम्मकहाए णं पवयणं पभावेइ, पवयणपभावएणं Xजीवे आगमिसस्सभद्दत्ताए कम्मं निबंधइ (२३)। सू० ३७। X धर्मकथनया-व्याख्यानरूपया प्रवचनं प्रभावयति-प्रकाशयति, उक्तं हि-"पावयणी १ धम्मकही २ वाई ३ नेमित्तिओ
४ तवस्सी अ५। विजा ६ सिद्धो अ७ कवी ८ अद्वैव पभावगा भणिआ॥१॥" आगमिष्यतीत्यागमः-आगामी कालस्तस्मिन् शश्वद्भद्रतया अनवरतकल्याणतयोपलक्षितं कर्म निबध्नाति, शुभानुबन्धि शुभमुपार्जयतीति भावः (२३)। २५ । ३७ ।
इत्थं पञ्चविधस्वाध्यायरतेन श्रुतमाराधितं भवतीति तदाराधनोच्यते
सुयस्स आराहणयाए णं भंते ! जीवे किं जणेइ ?, २ अन्नाणं खवेइ, न य संकिलिस्सइ (२४)। सू० ३८ । श्रुतस्याराधनया-सम्यगासेवनया अज्ञान-अनवबोधं क्षपयति-अपनयति, विशिष्टतत्त्वबोधावाप्तेन च सक्तिश्यते-नैव रागादिजनितसङ्क्लेशभाग् भवति, तद्वशतो नवनवसंवेगावाप्तेः, यदुक्तं-"जह २ सुअमोगाहइ अइसयरसपसरसंजुअमउछ । तह २ पलहाइ मुणी नव २ संवेगसद्धाए॥१॥” (२४)। २६ । ३८।।
*CXCXCXCXCXCXCXCXCXCXCXCX
त्रिचतुर्वि| शतितमद्वारे
Jain Education Blob
For Private
Personal use only
S
elibrary.org