________________
उत्तरा० अवचूर्णिः
सम्यक्त्वपराक्रमाध्ययनम्
॥२४॥
२९
विशैकविंश
BXXXXXXMAkokaXXXX
तत्र च पूर्व कथितस्य सूत्रादेः पुनः प्रच्छन्नं प्रतिप्रच्छन्नं तेन सूत्रार्थतदुभयानि विशोधयति-संशयादिमालिन्यापनयनेन विशुद्धानि कुरुते, तथा काडा च-इदमित्थं च ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहयतीति काङ्खामोहनीयं कर्म अनाभिग्रहिकमिथ्यात्वरूपं व्युच्छिनत्ति-विशेषेणापनयति (२०)। २२ । ३४ ।
इत्थं विशोधितस्य सूत्रस्य मा भूत् विस्मरणमिति परावर्त्तनामाहपरियट्टणयाए णं भंते ! जीवे किं जणेइ ?, २ वंजणाई जणेइ वंजणलद्धिं च उप्पाएइ (२१)। सू० ३५। सूत्रत्वात् परावर्त्तनं-गुणनं तया, व्यज्यते एभिरर्थ इति व्यञ्जनानि-अक्षराणि जनयति-उत्पादयति, तानि हि विगलितान्यपि गुणयतो झगित्युत्पतन्तीति उत्पादितान्युच्यन्ते, तथा तथाविधक्षयोपशमतो व्यञ्जनलब्धि, चशब्दात् पदलब्धिं च-पदानुसारितालक्षणमुत्पादयति (२१) । २३ । ३५ ।
सूत्रवदर्थस्याविस्मरणार्थमनुप्रेक्षामाह.. अणुप्पेहाए णं भंते ! जीवे किं जणेइ ?, २ आउयवजाओ सत्त कम्मपयडीओ घणियबंधणबद्धाओ | सिढिलबंधणबद्धाओ पकरेइ, दीहकालहिईयाओ हस्सकालटिईयाओ पकरेइ, तिवाणुभावाओ मंदाणुभावाओ पकरेइ, बहुप्पएसग्गाओ अप्पपएसग्गाओ पकरेइ (तो करेति पा०), आउं च णं कम्मं सिय बंधइ सिय नो बंधइ, अस्सायावेयणिज्जं च णं कम्मं नो भुजो भुजो उवचिणइ (सायावेयाणिजं)चणं कम्मं भुजो२ उवचिणाति पा०) अणाइयं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकतारं खिप्पामेव वीइवयइ (२२)। सू०३६ ।
द्वारे
२४०॥
Jain Education
nal
For Private & Personal use only
* Mainelibrary.org