SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ *** Re Ke Ke अत्र च प्राग् वाचना कार्येति तामाह वायणाए णं भंते! जीवे किं जणेइ ?, २ निज्जरं जणेइ (x) सुअस्स य अणुसजणाए (x) अणासायणाए वह, सुयरस य अणुसज्जणाए अणासायणाए वट्टमाणे तित्थधम्मं अवलंबइ, तित्थधम्ममवलंबमाणे महानिजराए ( प्र० रे ) महापज्जवसाणे हवइ ( १९ ) । सू० ३३ | वक्त शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थस्तया निर्जरां - कर्मपरिशाटं जनयति, तथा श्रुतस्य - आगमस्य, चस्य भिन्नक्रमत्वात् अनाशातनायां वर्त्तते, तदकरणे हि अवज्ञातः श्रुतमाशातितं भवेत्, न तु तत्करणे इति श्रुतस्यानाशातनायां वर्त्तमानः तीर्थमिह गणधर स्तस्य धर्मः - आचारः श्रुतप्रदानलक्षणस्तीर्थधर्मो, यद्वा तीर्थ-प्रवचनं श्रुतमित्यर्थः, तद्धर्मः - स्वाध्यायस्तं अवलम्बमान-आश्रयन् महती - बहुतरकर्मविषयत्वान्निर्जरा अस्येति महानिर्जरा, महत्- महाप्रमाणं अपर्यवसितत्वेन प्रशस्यं वा मुक्त्यवाया पर्यवसानं अन्तःकर्मणो वा भवस्य वा यस्य, चस्य गम्यत्वात् सपर्यवसानश्च भवति, मुक्तिः भाग्भवतीति हृदयम् ( १९ ) । २१ । ३३ । गृहीतवाचनेनापि संशयाद्युत्पत्तौ पुनः प्रष्टव्यमिति पुनः प्रच्छनावसर इति तामाह डिपुच्छणए णं भंते! जीवे किं जणेइ १, २ सुत्तत्थतदुभयाई विसोहेइ, कंखामोहणिज्जं कम्मं बुच्छिदेह ( २० ) । सू० ३४ । Jain Education Inational For Private & Personal Use Only ********* एकोनविं शमं द्वारम् v.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy