SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ योगेभ्योऽविशुद्धरूपं यस्यासावपृथक्त्वः सदा संयमयोगवान् , तथा सुप्रणिहितः-सुष्ठ संयमेन प्रणिधानवान् , विहरतिसंयमाध्वनि याति (११)। १३ । २५ । अत्र चातीचारशुद्धिनिमित्तं कायोत्सर्गः कार्य इति तमाह काउस्सग्गेणं भंते ! जीवे किं जणेइ ?, २तीयपडुपन्नं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते य जीवे नियहियए ओहरियभरुव भारवहे धम्म( प्र० पसत्थ )ज्झाणोवगए (पसत्थज्झाणझाई पा०) सुहं सुहेणं | विहरइ (१२) । सू० २६।। कायस्योत्सर्गः-आगमोक्तनीत्या त्यागः कायोत्सर्गस्तेन, अतीतं चेह चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्नं प्रायश्चित्ताह द्वादशं द्वारम् मतीचारं विशोधयति तदर्जितपापापनयनतोऽपनयति, विशुद्धप्रायश्चित्तश्च जीवः, निवृतं-स्वस्थीभूतं हृदयं-मनोऽस्येति निवृत्तहृदयः, क इव ?, इवस्य भिन्नक्रमत्वात् अपहृतः-अपसारितो भरो-भारो यस्मात् सः अपहृतभारो भारवहो-वाहीकादिः स इव, भारपाया हि अतीचारास्ततस्तदपनयने अपहृतभरभारवह इव निवृतहृदयो भवतीति भावः, स च प्रशस्तध्यानोपगतः सुखं सुखेन * सुखपरम्परावाप्त्या विहरति-इह परलोकयोरवतिष्ठते, इहैव जीवन्मुक्त्यवाप्तिरिति भावः (१२)। १४ । २६ । एवमप्यशुद्ध्यमानेन प्रत्याख्यानं विधेयमिति तदाह पञ्चक्खाणेणं भंते ! जीवे किं जणेइ ?, २ आसवदाराई निरंभइ (१३)। सू० २७ । 4.jainelibrary.org Jain Educati For Private & Personal Use Only o nal
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy