SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXX सत्यपि निर्वेदे धर्मश्रद्धैव च सकलकल्याणनिबन्धनमिति तामाह धम्मसद्धाए णं भंते ! जीवे किं जणयइ ?, धम्म सायासुक्खेसु रजमणे विरजइ अगारधम्मं च णं चयइ, अणगारिए णं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वुच्छेयं करेइ अवाबाहं च णं सुहं निवत्तेइ (३)। सू०१७। धर्मश्रद्धया-धर्माभिलाषेण सात-सातवेदनीयं तजनितानि सौख्यानि सातसौख्यानि, मध्यमपदलोपी समासः, तेषु वैषयिकसुखेष्वित्यर्थः रज्यमानः-पूर्व रागं कुर्वन् विरज्यते-विरक्तिं गच्छति, आगारधर्म-गृहाचारं गार्हस्थ्यमित्यर्थः, चशब्द इह वाक्यालङ्कारे, त्यजति-परिहरति, तदत्यागश्च वैषयिकसुखानुरागहेतुत्वात् , ततश्च प्राकृतत्वात् अनगारी-यतिः सन् जीवः शारीरमानसानां दुःखानां, किंरूपाणां ? छेदनं-खगादिना द्विधाकरणं, भेदन-कुन्तादिना विदारणं, आदेरिहापि सम्बन्धात्ताडनादयः, ततः छेदनभेदनादीनां शारीरदुःखानां संयोगः-प्रस्तावात् अनिष्टसम्बन्धः, आदिशब्दादिष्टवियोगादिसङ्ग्रहः, ततः संयोगादीनां मानसदुःखानां विशेषेण-पुनरसम्भवरूपेण उच्छेदः-अभावो ब्युच्छेदस्तं करोति, तद्धेतुकर्मोच्छेदनेनेति भावः, अत एवानाबाधं-गतसर्वपीडं मौक्तमित्यर्थः, चः पुनरर्थे भिन्नक्रमः, ततः सुखं पुनर्निवर्तयति-जनयति, पूर्व संवेगफलोक्तिप्रसङ्गेन धर्मश्रद्धया फलोक्तिः, इह तु स्वातन्त्र्येणेत्यपौनरुक्त्यं (३)।५।१७ ॥ अनया चावश्यं गुरुशुश्रूषणं कार्यमिति तदाहगुरुसाहम्मियसुस्सूसणयाए णं भंते ! जीवे किं जणेइ ?, गुरु० विणयपडिवत्तिं जणेह, विणयपडिन्ने तृतीयं द्वारम् उत्तरा०४० JainEducationa l For Privale & Personal use only lesbrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy