SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ अथ एकोनत्रिंशं सम्यक्त्वपराक्रमाध्ययनम् । अनन्तरं ज्ञानादीनि मुक्तिमार्गत्वेनोक्तानि, तानि च संवेगादिमूलानि, अकर्मतावसानानि च तथा भवन्तीति तानीहोच्यते, यद्वा मोक्षमार्गगतेरप्रमाद एव प्रधानोपायो, ज्ञानादीनामपि तत्पूर्वकत्वादिति स एव वर्ण्यते, अथवाऽनन्तरं मोक्षमार्गगतिरुक्ता, | सा च वीतरागत्वपूर्विकेति यथा तत्स्यात्तथा अनेनोच्यते सुअं मे आउसंतेणं भगवया एयमक्खायं-इह खलु सम्मत्तपरकमे नामऽज्झयणे समणेणं भगवया || सम्यक्त्वमहावीरेणं कासवेणं पवेइए जं सम्मं सद्दहइत्ता पत्तियाइत्ता रोयइत्ता फासइत्ता पालइत्ता तीरइत्ता पराक्रमाकिदृइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिझंति बुज्झंति मुच्चंति परिनिवायंति ध्ययनोपसबदुक्खाणमंतं करेंति । सू०१३ । श्रुतं मे-मया आयुष्मन्निति शिष्यामन्त्रणं, एतच्च सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-तेन जगत्प्रसिद्धेन भगवता-समस्तैश्वर्यादिमता प्रक्रमात् महावीरेण एवं-वक्ष्यमाणेन प्रकारेणाख्यातं, तमेव प्रकारमाह-इह-जगति सिद्धान्ते वा खलु-निश्चितं सम्यक्त्वमिति गुणगुणिनोरनन्यत्वात् सम्यक्त्वगुणान्वितो जीवस्तस्य सम्यक्त्वे सति पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या कर्मारिजयसामर्थ्यलक्षणो वर्ण्यते अस्मिन्निति सम्यक्त्वपराक्रमं नामाध्ययनमस्तीति गम्यं, तच्च केन प्रणीतमित्याह-श्रमणेन-श्रामण्यमनुचरता क्रमः Jain Educativ ational For Privale & Personal use only I n telibraryorg
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy