________________
उत्तरा०
अवचूर्णिः
॥ २३१ ॥
Jain Education
XCXXCXX
अथ मोक्षफलभूतां गतिमाह
खवित्ता वकम्माई, संजमेण तवेण य । सङ्घदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ॥ १०९६ ॥ त्तिबेमि ॥
॥ मुक्खमग्गगईयं ॥ २८ ॥
क्षपयित्वा क्षयं नीत्वा संयमेन चारित्रेण तपसा चात् ज्ञानदर्शनाभ्यां च ननु पूर्वं तपस एव कर्मक्षपणहेतुत्वमुक्तं, इह तु ज्ञानादीनामपीति कथं न विरोधः ?, उच्यते-तपसोऽप्येतत्पूर्वकस्यैव क्षपण हेतुत्वमिति ज्ञापनार्थमित्थमभिधानं, अत एव मोक्षमार्गत्वमपि चतुर्णामपि युक्तं स्यात्, ततश्च प्राकृतत्वात् प्रक्षीणानि सर्वदुःखानि यस्मिंस्तत्तथा तच्च सिद्धिक्षेत्रमेव तदर्थं यतन्ते तगामितया ये ते तथाविधाः प्रक्रामन्ति - गच्छन्ति यद्वा प्रहीणानि प्रक्षीणानि वा सर्वदुःखानि, अर्थाश्च - प्रयोजनानि येषां ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः महर्षयः ।। ३६ ।। १०९६ ॥
॥ इति मोक्षमार्गगत्यध्ययनावचूरिः ॥ २८ ॥
॥ इति श्रीउत्तराध्ययने अष्टाविंशस्य मोक्षमार्गगत्यध्ययनस्य अवचूरिः समाप्ता ॥
For Private & Personal Use Only
XCXCXCXXXXXXXXXX
मोक्षमार्ग
गत्याख्य
मष्टाविंश
मध्ययनम्
२८
कर्मक्षयात्
मुक्ति:
॥ २३१ ॥
ainelibrary.org