SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २३१ ॥ Jain Education XCXXCXX अथ मोक्षफलभूतां गतिमाह खवित्ता वकम्माई, संजमेण तवेण य । सङ्घदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ॥ १०९६ ॥ त्तिबेमि ॥ ॥ मुक्खमग्गगईयं ॥ २८ ॥ क्षपयित्वा क्षयं नीत्वा संयमेन चारित्रेण तपसा चात् ज्ञानदर्शनाभ्यां च ननु पूर्वं तपस एव कर्मक्षपणहेतुत्वमुक्तं, इह तु ज्ञानादीनामपीति कथं न विरोधः ?, उच्यते-तपसोऽप्येतत्पूर्वकस्यैव क्षपण हेतुत्वमिति ज्ञापनार्थमित्थमभिधानं, अत एव मोक्षमार्गत्वमपि चतुर्णामपि युक्तं स्यात्, ततश्च प्राकृतत्वात् प्रक्षीणानि सर्वदुःखानि यस्मिंस्तत्तथा तच्च सिद्धिक्षेत्रमेव तदर्थं यतन्ते तगामितया ये ते तथाविधाः प्रक्रामन्ति - गच्छन्ति यद्वा प्रहीणानि प्रक्षीणानि वा सर्वदुःखानि, अर्थाश्च - प्रयोजनानि येषां ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः महर्षयः ।। ३६ ।। १०९६ ॥ ॥ इति मोक्षमार्गगत्यध्ययनावचूरिः ॥ २८ ॥ ॥ इति श्रीउत्तराध्ययने अष्टाविंशस्य मोक्षमार्गगत्यध्ययनस्य अवचूरिः समाप्ता ॥ For Private & Personal Use Only XCXCXCXXXXXXXXXX मोक्षमार्ग गत्याख्य मष्टाविंश मध्ययनम् २८ कर्मक्षयात् मुक्ति: ॥ २३१ ॥ ainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy