________________
XOXOXOXOXOXOXOXOXOXOXOXOXo
सूत्ररुचिमाहजो सुत्तमहिजंतो सुएण ओगाहई उ संमत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायवो ॥१०८१॥ यः सूत्रं-आगममधीयानः-पठन् श्रुतेनाधीयमानेन अवगाहते जीवो जीवाजीवादि प्राप्नोति, तुः पूरणे, सम्यक्त्वं, कीदृशा श्रुतेन ?-अङ्गेन-आचारादिना, बाह्येन-अनङ्गप्रविष्टेनोत्तराध्ययनादिना, वा विकल्पे, स ईदृशो गोविन्दवाचकवत् सूत्ररुचिातव्यः॥ २१॥ १०८१॥
बीजरुचिमाह
एगेण अणेगाई पयाइं जो पसरई उ सम्मत्तं । उदयव तिल्लबिंदू सो बीयरुइत्ति नायवो ॥ १०८२ ॥ सूत्र-बीजएकेन प्रक्रमात् पदेन जीवादिना सुब्व्यत्ययादनेकेषु पदेषु जीवादिषु यः, तोरेवार्थत्वात् प्रसरति एव-व्याप्ततया गच्छत्येव |* रुचिस्वरूपम् सम्यक्त्वमित्यनेन रुचिः, अत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, उपचारनिमित्तं च रुचिरूपेणैवात्मनःप्रसरणं, उदके यथा तैलबिन्दुः समस्तमुदकमाकामति तथा तत्त्वैकदेशोत्पन्नरुचिरप्यात्मा क्षयोपशमवशादशेषतत्त्वेषु रुचिमान् स्यात् , स ईदृक् बीजरुचिः, यथा हि वीजंक्रमणानेकवीजानां जनकं एवमस्यापि रुचिर्विषयभेदतो भिन्नानां रुच्यन्तराणामिति॥२२॥१०८२॥ अभिगमरुचिमाह
सो होइ अभिगमरुई सुअनाणं जस्स (प्र. जेण) अत्थओ दिढे ।
इक्कारस अंगाई पइण्णगं दिहिवाओ य ॥ १०८३ ॥
3XXXXXXXXXXXXX
Jain Educatio
n
ation
For Privale & Personal use only
www.jainelibrary.org