SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २२७ ॥ Jain Education xaxaxax XX यो जिनदृष्टान् भावान् - जीवादिपदार्थान् चतुर्विधान् - द्रव्यक्षेत्रकालभावभेदान् नामादिकभेदतो वा चतुष्प्रकारान् श्रद्दधाति - तथेति प्रतिपद्यते, स्वयमेव परोपदेशं विना कथमित्याह - एवमेतद् यथा जिनैर्दृष्टं जीवादि, नान्यथेति - नैतद् गत्याख्यविपरीतं, चः समुच्चये, स ईदृग् निसर्गरुचिरिति ज्ञातव्यः ॥ १८ ॥ १०७८ ॥ मष्टाविंश उपदेशरुचिमाह एए चेव उ भावे उवइट्टे जो परेण सहहह । छउमत्थेण जिणे व उवएसरुइत्ति नायो ॥ १०७९ ॥ एतांश्चैव पूर्वोक्तान्, तुः पूरणे, भावान्-जीवादीन् उपदिष्टान् कथितान् परेण - अन्येन श्रद्दधाति कीदृशापरेण ? छद्मस्थेन जिनेन वा - उत्पन्नकेवलेन तीर्थकृदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वात् जिनस्य प्राचुर्येण वा स ईदृग् उपदेशरुचिरिति ज्ञातव्यः ॥ १९ ॥ १०७९ ॥ आज्ञारुचिमाह रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुईनाम ॥ १०८० ॥ राग द्वेषो मोहः - शेषमोहनीयप्रकृतयः अज्ञानं च मिथ्याज्ञानरूपं यस्यापगतं नष्टं भवति, सर्वथैतदपगमासम्भवात् देशत इति गम्यं, एतदपगमाच्च सावधारणत्वात् वाक्यस्याज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः - कुग्रहाभावात् जीवादि थे प्रतिपद्यमानो मातृषादिवत्, सः खलु निश्चितं नामेत्यभ्युपगमे ततश्चाज्ञारुचिरिति अभ्युपगन्तव्यम् ॥ २० ॥। १०८० ॥ XCXCXCXXXXXXXXCXX For Private & Personal Use Only मोक्षमार्ग मध्ययनम् २८ उपदेश आज्ञा-रुचि स्वरूपम् ॥२२७॥ jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy