________________
उत्तरा०
अवचूर्णिः
॥ २२७ ॥
Jain Education
xaxaxax
XX
यो जिनदृष्टान् भावान् - जीवादिपदार्थान् चतुर्विधान् - द्रव्यक्षेत्रकालभावभेदान् नामादिकभेदतो वा चतुष्प्रकारान् श्रद्दधाति - तथेति प्रतिपद्यते, स्वयमेव परोपदेशं विना कथमित्याह - एवमेतद् यथा जिनैर्दृष्टं जीवादि, नान्यथेति - नैतद् गत्याख्यविपरीतं, चः समुच्चये, स ईदृग् निसर्गरुचिरिति ज्ञातव्यः ॥ १८ ॥ १०७८ ॥
मष्टाविंश
उपदेशरुचिमाह
एए चेव उ भावे उवइट्टे जो परेण सहहह । छउमत्थेण जिणे व उवएसरुइत्ति नायो ॥ १०७९ ॥
एतांश्चैव पूर्वोक्तान्, तुः पूरणे, भावान्-जीवादीन् उपदिष्टान् कथितान् परेण - अन्येन श्रद्दधाति कीदृशापरेण ? छद्मस्थेन जिनेन वा - उत्पन्नकेवलेन तीर्थकृदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वात् जिनस्य प्राचुर्येण वा स ईदृग् उपदेशरुचिरिति ज्ञातव्यः ॥ १९ ॥ १०७९ ॥
आज्ञारुचिमाह
रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुईनाम ॥ १०८० ॥
राग द्वेषो मोहः - शेषमोहनीयप्रकृतयः अज्ञानं च मिथ्याज्ञानरूपं यस्यापगतं नष्टं भवति, सर्वथैतदपगमासम्भवात् देशत इति गम्यं, एतदपगमाच्च सावधारणत्वात् वाक्यस्याज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः - कुग्रहाभावात् जीवादि थे प्रतिपद्यमानो मातृषादिवत्, सः खलु निश्चितं नामेत्यभ्युपगमे ततश्चाज्ञारुचिरिति अभ्युपगन्तव्यम् ॥ २० ॥। १०८० ॥
XCXCXCXXXXXXXXCXX
For Private & Personal Use Only
मोक्षमार्ग
मध्ययनम्
२८
उपदेश
आज्ञा-रुचि
स्वरूपम्
॥२२७॥
jainelibrary.org