________________
| मोक्षमार्ग| गत्याख्यमष्टाविंशमध्ययनम्
२८
उत्तरा०
इत्थं स्वरूपतो विषयतश्च ज्ञानमुक्त्वा दर्शनमाहअवचूर्णिः जीवा जीवा य बंधो य, पुण्णं पावाऽऽसवो तहा। संवरो निज़रा मुक्खो, संतेए तहिया नव ॥१०७४॥ ॥२२६॥X
जीवा उक्तरूपाः अजीवा-धर्मास्तिकायाद्याः बन्धश्च जीवकर्मणोरत्यन्तश्लेषः, आश्रवति-आगच्छति अनेन कर्मेत्याश्रवः कर्मोपादानहेतुहिंसादिः ततो द्वन्द्वः, तथेति समुच्चये, संवरो-गुप्त्यादिभिराश्रवनिरोधः, निर्जरा-विपाकात्तपसो या कर्मपरिशाटः, मोक्षः-कृत्स्नकर्मक्षयात् खात्मन्यवस्थानं, सन्ति-विद्यन्ते एते अनन्तरोक्ताः तथ्या-अवितथाः नवेति नवसङ्ख्याः॥१४॥१०७४॥ ततः किमित्याह
तहियाणं तु भावाणं, सब्भावे उवएसणं । भावेण सद्दहंतस्स, सम्मत्तं ति वियाहियं
(सम्भावो(वेणो) वएसणे। भावेण उ सद्दहणा सम्मत्तं होति आहियं पा०)॥१०७५ ॥ तथ्यानां पुनर्भावानां जीवादीनां सद्भावे-सद्भावविषयं, कोऽर्थः ?-एतदवितथसत्ताभिधायक उपदेशनं-गुर्वादिसम्बन्धिन| मुपदेशं भावेन-अंतःकरणेन श्रद्दधतः तथेति प्रतिपद्यमानस्य सम्यग्भावः सम्यक्त्वं तदिति भावः श्रद्धानं, विशेषेणाख्यातमुक्तं व्याख्यातं तीर्थकरैरिति गम्यम् ॥ १५॥ १०७५॥
एवं सम्यक्त्वस्वरूपमुक्त्वाऽथ त दानाहनिस्सग्गुवएसई आणारुइ सुतबीयरुइमेव । अभिगमवित्थाररुई किरिया संखेवधम्मरई॥१०७६ ॥
**EXXXXXXXXXXX
सम्यक्त्वस्वरूपम्
X॥२२६॥
JainEducational
For Private & Personal use only
Hor.jainelibrary.org