SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ उत्तरा०३८ Jain Education XXXXX OXXXX ततः कीदृशोऽसौ किं कृतवान् इत्याह मि मद्दवसंपन्ने, गंभीरे सुसमाहिए। विहरइ महिं महप्पा, सीईभूएण अप्पण ॥ १०६० ॥ तिबेमि ॥ ॥ खलुंकिज्जं ॥ २७ ॥ मृदुः - बहिर्वृत्त्या विनयवान्, तत एव गम्भीरं- अलब्धमध्यः सुसमाहितः - सुष्ठु चित्तसमाधानवान् विहरति अप्रतिबद्धविहारेण महीं महात्मा, शीलं चारित्रं भृतः प्राप्तः तेन आत्मनोपलक्षितः, यतो गुरोरपि खलुङ्कत्यागत एव मार्दवादिगुणसम्पन्नता, अतः खलङ्कतापरिहारेणाशठतैव सेव्येत्यध्ययनभावार्थः ॥ १७ ॥ १०६० ॥ ॥ इति खलुङ्कीयाध्ययनावचूरिः ॥ 00:00:00 00:00:00:00 ॥ इति श्रीउत्तराध्ययने सप्तविंशस्य खलङ्कीया - ध्ययनस्य अवचूरिः समाप्ता ॥ 60001000o di For Private & Personal Use Only EXXXXXXXXXXXXX खलङ्कतात्यागेन गुरोरपि मृदुतापादनम् ainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy