________________
उत्तरा०३८
Jain Education
XXXXX
OXXXX
ततः कीदृशोऽसौ किं कृतवान् इत्याह
मि मद्दवसंपन्ने, गंभीरे सुसमाहिए। विहरइ महिं महप्पा, सीईभूएण अप्पण ॥ १०६० ॥ तिबेमि ॥
॥ खलुंकिज्जं ॥ २७ ॥
मृदुः - बहिर्वृत्त्या विनयवान्, तत एव गम्भीरं- अलब्धमध्यः सुसमाहितः - सुष्ठु चित्तसमाधानवान् विहरति अप्रतिबद्धविहारेण महीं महात्मा, शीलं चारित्रं भृतः प्राप्तः तेन आत्मनोपलक्षितः, यतो गुरोरपि खलुङ्कत्यागत एव मार्दवादिगुणसम्पन्नता, अतः खलङ्कतापरिहारेणाशठतैव सेव्येत्यध्ययनभावार्थः ॥ १७ ॥ १०६० ॥
॥ इति खलुङ्कीयाध्ययनावचूरिः ॥
00:00:00 00:00:00:00
॥ इति श्रीउत्तराध्ययने सप्तविंशस्य खलङ्कीया - ध्ययनस्य अवचूरिः समाप्ता ॥
60001000o di
For Private & Personal Use Only
EXXXXXXXXXXXXX
खलङ्कतात्यागेन
गुरोरपि
मृदुतापादनम्
ainelibrary.org