________________
XXXXXXXXXXXX
___ अमुकस्या गृहात्पथ्याद्यानीयतामित्यस्माभिरुक्तस्ततः स तया ज्ञायमानोऽपि प्रतिकूलतया ब्रूते, यथा-न सा श्राविका मां विजानाति, तत एव न च-नैव सा मह्यं दास्यति, विवक्षिताहारादीति गम्यं, यद्वा निर्गता गृहादधुना सा भविष्यतीति मन्ये इति वक्ति, अथवा साधुरन्यो-मद्व्यतिरिक्तोऽत्र विवक्षितकार्ये व्रजतु, किमहमेवैकः साधुरस्मीत्याद्यभिधत्ते ॥१२॥१०५५ ॥
अन्यच्चपे( पो पा० )सिया पलिउंचंति, मे परियति समंतओ। रायविहिं व मन्नंता, करिति भिउडिं मुहे ॥१०५६॥
प्रेषिताः-क्वचित प्रयोजने प्रस्थापिताः, पलिउंचंतित्ति-तत्प्रयोजनानिष्पादने पृष्टाः सन्तोऽपहवन्ते, क्व वयमुक्ताः?, गता वा तत्र वयं न तु सा दृष्टा, ते दुःशिष्याः पर्यटन्ति समन्ततः-सर्वासु दिक्षु, न गुरुपार्श्वे कदाचिदासते, मा कदाचिदेषां किञ्चित्कृत्यं भविष्यतीति, कथञ्चित्सन्निधाने कृत्यप्रवृत्तो च राजवेष्टिमिव-नृपहठप्रवर्तितकृत्यमिव मन्यमानाः कुर्वन्ति, भ्रूकुटिंधूत्क्षेपरूपां, मुखे-वक्रे, अत्यन्तदुष्टताख्यापकमेतत्, उपलक्षणत्वादन्यवपुर्विकारांश्च ॥ १३ ॥ १०५६ ॥
अपरं चवाइया संगहिया चेव, भत्तपाणेहिं पोसिया । जायपक्खा जहा हंसा, पक्कमति दिसोदिसिं ॥ १०५७ ॥ वाचिताः-शास्त्राणि पाठिताः, उपलक्षणत्वात् तदर्थच ग्राहिताः, किमाचार्यान्तरसत्का एवसन्त उतान्यथेत्याह-सगृहीताःपरिगृहीताश्च-दीक्षिताः, उपस्थिताश्च स्वयमिति गम्यं, एवेति पूरणे, सुब्व्यत्ययाद्भक्तपानेन च पोषिताः, तथापि जातपक्षा
आचार्यप्रतिकूलचारी| दुःशिष्याः
Ko
Jain Educa
t
ional
For Private & Personal use only
K
uw.jainelibrary.org