________________
खलुकीयमध्ययनम् २७
उत्तरा०
भिक्खालसिए एगे, एगे ओमाणभीरुए थद्धे । एगं च अणुसासंमी, हेऊहिं कारणेहि य ॥१०५३ ॥ अवचूर्णिः
_ भिक्षायामालस्यकः-आलस्यवान् भिक्षालसिक एको, न विहर्तुमिच्छति, एकोऽपमानभीरुर्भिक्षा भ्रमन्नपि न यस्य तस्य ॥२२१॥ गृहे प्रविशति, यद्वा ओमाणंति प्रवेशः, स च स्वपरपक्षयोः, तद्भीरुहिप्रतिबन्धेन मा मां प्रविशन्तमालोक्याऽन्ये साधवो
ॐ भूतादयो वा अत्र प्रवेक्ष्यन्तीति, स्तब्धः-अहंकारवान् न निजकुग्रहान्नमयितुं शक्य एक इति प्रक्रमः, एकं च दुःशिष्य अनुशास्म्यहं, हेतुभिः कारणैश्चोक्तरूपैः॥ १०॥ १०५३ ॥ स चानुशिष्यमाणः किं कुरुते इत्याह
सोऽवि अंतरभासिल्लो, दोसमेव पकुव्बई (पभासइ पा०)।
आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं ॥ १०५४ ॥ सोऽपि दुःशिष्योऽन्तरभाषावान्-गुरुवचनान्तरे एव स्वाभिमतभाषकः दोषमेव-अपराधमेव प्रकरोति-प्रकर्षेण विधत्ते, नतु अनुशिष्यमाणोऽपि तद्व्यवच्छेदमित्यर्थः, आचार्याणां सतामप्यस्माकमिति गम्यं, तदनु शिक्षाभिधायकं वचनं प्रतिकूलयतिविपरीतं करोति युक्त्युपन्यासेन विपरीतचेष्टया वा, अभीक्ष्णं-पुनः पुनः न त्वेकदेत्यर्थः॥११॥ १०५४ ॥
यथा प्रतिकूलयति तथाहन सा मम वियाणाइ, नवि सा मज्झ दाहिई । निग्गया होहिई मन्ने, साहू अन्नोऽत्य वच्चउ ॥१०५५ ।।
XOXOXOXOXOXOXoxo
Xआचार्यप्रति
कूलचारीदुःशिष्याः
॥२२१॥
Jain Education
For Privale & Personal use only
Mainelibrary.org