SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २२० ॥ Jain Education XCXCX**********OXOXOX एकः पतति पार्श्वेन–एकगात्रविभागेन भूमौ अन्यस्तु निविशति - उपविशति, अपरश्च शेते, अपर उत्कूर्दते-ऊर्ध्वं गच्छति, उप्फिडइत्ति-मण्डूकवत् प्लवते, अन्यः शठः - शाठ्यवान् युवा कश्चिद् बालगवीम् अवृद्धां गां व्रजेत्-तदभिमुखं धावेदित्यर्थो, | यद्वा आर्षत्वात् बालगवीति व्यालगावा - दुष्टबलीवर्दो व्रजेत् - गच्छेत् अन्यत इति शेषः ॥ ५ ॥। १०४८ ॥ अन्यच्च माई मुद्रेण पडई, कुद्धे गच्छइ पडिवहं । मलक्खेण चिट्ठई (पलयं (यलं) ते ण चिट्टिया पा० ), वेगेण य पहावई ।। १०४९ ।। मायी मायावान् मूर्ध्ना - मस्तकेन पतति कोऽर्थो अतिनिस्सहमेवात्मानं दर्शयन् भुवि शिरसा लुठति, अन्यः क्रुद्धः सन् गच्छति प्रतिपथ-पश्चाद्वलति, अपरो मृतलक्ष्येण - मृतव्याजेन तिष्ठति आस्ते, कथञ्चित् प्रवणीकृतोऽपि वेगेन च प्रधावति, यथा द्वितीयो गन्तुं न शक्नोति तथा गच्छतीत्यर्थः ॥ ६ ॥ १०४९ ॥ छिन्नाले छिंदई सिलिं, दुर्द्दते भंजई जुगं । सेविय सुस्सुयाइत्ता, उज्जुहित्ता पलायई ॥ १०५० ॥ छिन्नालः–तथाविधदुष्टजातिः कश्चित् छिनत्ति-खण्डयति, सिलिं-रश्मि, संयमनरज्जुमित्यर्थः, अपरस्तु दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा सूत्कारान् कृत्वा, तथा उज्जाहित्तात्ति प्रेर्य स्वामिनं शकटं वेतिगम्यं पलायति - अन्यतो धावति ।। ७ ।। १०५० ॥ tional For Private & Personal Use Only XXXXXXXXXXXXX खलुङ्कीयम ध्ययनम् २७ गलिवृषभ स्वरूपम् ॥ २२० ॥ Jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy