SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २१९ ॥ ***** *•*•XX अथ सप्तविंशं खलुङ्कीयमध्ययनम् । →***** अनन्तरायध्यने सामाचार्युक्ता सा चाशठतयैव पालयितुं शक्येति दृष्टान्तस्तद्विपक्षभूतशठतास्वरूपनिरूपणद्वारेण अशठतैवानेनोच्यते, अस्य खलुङ्कीयं नाम थेरे गणहरे गग्गे, मुणी आसि विसारए । आइने गणिभावम्मि, समाहिं पडिसंघए ॥ ९०४४ ॥ धर्मे अस्थिरान् स्थिरीकरोति इति स्थविरः, गणं- गणसमूहं धारयति - आत्मनि व्यवस्थापयतीति गणधरः, गाग्र्यो - गर्गस गोत्रः मुणति - प्रतिजानीते सर्वसावद्यविरतिमिति मुनिः आसीत् - अभूत् विशारदः - कुशलः सर्वशास्त्रेषु संग्रहोपग्रहयोर्वा, आकीर्णःआचार्यगुणैर्व्याप्तः, गणिभावे - आचार्यत्वे, स्थित इति गम्यं, समाधानं समाधिस्तं कथञ्चित्कुशिष्यैस्त्रोटितमपि प्रतिसन्धत्तेसङ्घटयति आत्मन इति गम्यम् ॥ १ ॥ १०४४ ॥ Jain Educational समाधिं च प्रतिदधद्यदसौ परिभावयति तदाह वह वहमाणस, कंतारं अइवत्तए । जोए वहमाणस्स, संसारो अइवत्तए । १०४५ ॥ वहने-— शकटादौ अन्तर्भावितण्यर्थतया वाहयमानस्य अर्थात् वाहकस्य - पामरादेः, उत्तरत्र खलुङ्कग्रहणादिह विनीत गवादीनितिगम्यं, यद्वा कान्तारं-अरण्यं अतिवर्त्तते सुखोलछ्यतया स्वयमेवातिक्रामति, तथा योगे - संयमव्यापारे वाहयमानस्य - प्रवर्त्त For Private & Personal Use Only. **X*Xoxoxoxoxoxox XXXBX-6 खलुङ्कीयम ध्ययनम् २७ गाय चार्यवर्णनम् ॥ २१९ ॥ sinelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy