________________
उत्तरा०
अवचूर्णिः
॥ २१९ ॥
*****
*•*•XX
अथ सप्तविंशं खलुङ्कीयमध्ययनम् ।
→*****
अनन्तरायध्यने सामाचार्युक्ता सा चाशठतयैव पालयितुं शक्येति दृष्टान्तस्तद्विपक्षभूतशठतास्वरूपनिरूपणद्वारेण अशठतैवानेनोच्यते, अस्य खलुङ्कीयं नाम
थेरे गणहरे गग्गे, मुणी आसि विसारए । आइने गणिभावम्मि, समाहिं पडिसंघए ॥ ९०४४ ॥ धर्मे अस्थिरान् स्थिरीकरोति इति स्थविरः, गणं- गणसमूहं धारयति - आत्मनि व्यवस्थापयतीति गणधरः, गाग्र्यो - गर्गस गोत्रः मुणति - प्रतिजानीते सर्वसावद्यविरतिमिति मुनिः आसीत् - अभूत् विशारदः - कुशलः सर्वशास्त्रेषु संग्रहोपग्रहयोर्वा, आकीर्णःआचार्यगुणैर्व्याप्तः, गणिभावे - आचार्यत्वे, स्थित इति गम्यं, समाधानं समाधिस्तं कथञ्चित्कुशिष्यैस्त्रोटितमपि प्रतिसन्धत्तेसङ्घटयति आत्मन इति गम्यम् ॥ १ ॥ १०४४ ॥
Jain Educational
समाधिं च प्रतिदधद्यदसौ परिभावयति तदाह
वह वहमाणस, कंतारं अइवत्तए । जोए वहमाणस्स, संसारो अइवत्तए । १०४५ ॥ वहने-— शकटादौ अन्तर्भावितण्यर्थतया वाहयमानस्य अर्थात् वाहकस्य - पामरादेः, उत्तरत्र खलुङ्कग्रहणादिह विनीत गवादीनितिगम्यं, यद्वा कान्तारं-अरण्यं अतिवर्त्तते सुखोलछ्यतया स्वयमेवातिक्रामति, तथा योगे - संयमव्यापारे वाहयमानस्य - प्रवर्त्त
For Private & Personal Use Only.
**X*Xoxoxoxoxoxox
XXXBX-6
खलुङ्कीयम
ध्ययनम्
२७
गाय चार्यवर्णनम्
॥ २१९ ॥
sinelibrary.org