________________
FoXXXXXXXXXXXX
सम्प्रत्यध्ययनार्थमुपसंहरन्नाहएसा सामायारी, समासेण वियाहिया । जं चरित्ता बहू जीवा, तिना संसारसागरं ॥ १०४३ ॥ तिबेमि ॥
॥सामायारीयं ॥२६॥ एषा अनन्तरोक्ता सामाचारी दशविधौघरूपा च, समासेन-सहेपेण व्याख्याता, अत्रैवादरख्यापनार्थ अस्याः फलमाहयां सामाचारी चरित्वा-आसेव्य बहवः-अनेकजीवाः तीर्णाः संसारसागरम् ॥५२॥ १०४३ ॥
इति समाचारीनामाध्ययनावचूरिः॥
XXXXXXXXXXXXX
सामाचार्या आचरणे फलम्
॥ इति श्रीउत्तराध्ययने षड्विंशतितमस्य सामाचारी
___नामाध्ययनस्य अवचूरिः समाप्ता ॥
Jain Education
For Privale & Personal use only
Cosmaneibrary.org