________________
सामाचार्यध्ययनम्
रात्रेः प्रथमादिपौरुषि| कर्तव्यता
उत्तरा० प्रतिक्रम्य-प्रतीपं निवृत्त्य निश्शल्यः-मायादिशल्यरहितः, सूचकत्वात् सूत्रस्य वन्दनकपूर्व क्षमयित्वा वन्दित्वा तथैव, ततः अवचूर्णिः उक्तविधेरनु गुरुं कायोत्सर्ग-चारित्रदर्शनश्रुतज्ञानशुद्ध्यर्थ व्युत्सर्गत्रयरूपं, जातावेकवचनं, ततो-गुरुवन्दनादनु कुर्यात्
॥४१॥ १०३२॥ ॥२१७॥
सिद्धाणं संथवं किच्चा, वंदित्ताण तओ गुरुं । थुइमंगलं च काऊणं, कालं संपडिलेहए ॥ १०३३ ॥ पूर्वाद्धं व्याख्यातमेव, स्तुतिमङ्गलं च सिद्धस्तवरूपं स्तुतित्रयेण कृत्वा कालं सम्प्रत्युपेक्षते, कोऽर्थः, प्रतिजागर्ति उपलक्षणत्वात् गृह्णाति च ॥४२॥१०३३॥
पढमं पोरिसिं सज्झायं, बीयं झाणं झियायई । तईयाए निद्दमुक्खं तु, चउत्थी भुज्जोवि सज्झायं ॥ १०३४ ॥ पोरिसीए चउत्थीए, कालं तु पडिलेहए । सज्झायं तु तओ कुजा, अयोहंतो असंजए ॥ १०३५ ॥ पोरसीए चउन्माए, वंदित्ताण ततो गुरुं। पडिक्कमित्तु कालस्स, कालं तु पडिलेहए ॥ १०३६ ॥ (पढमा पोरसि सज्झायं, बीए झाणं झियायति । ततियाए निद्दमोक्खं च, चउभाए चउत्थए ॥१०३४ ॥ कालं तु पडिलेहित्ता, अबोहितो असंजए । कुज्जा मुणी य सज्झायं, सबदुक्खविमोक्खणं ॥ १०३५ ॥ पोरसीए चउभाए, सेसे वंदित्तु तो गुरुं। पडिक्कमितु कालस्स, कालं तु पडिलेहए ॥ १०३६ ॥ पा०)
पढममित्यादि प्राग् व्याख्यातमेव, नवरं पुनरभिधानं अस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिः, न प्रयासो मन्तव्य इति Xख्यापनार्थः॥ ४३ ॥ १०३४ ॥
X8XOXOXOXOXOXXXOXOX
॥२१७॥
For Privale & Personal use only
Jain Education
Alinelibrary.org