SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ उत्तरा० ३७ Jain Education X01-01-0xx भूमिशब्दस्य प्रत्येकमभिसम्बन्धात् प्रश्रवणमुच्चारभूमिं च प्रत्येकं द्वादशस्थण्डिलात्मिकां च शब्दात्कालभूमिं च स्थण्डिलत्रयात्मिकां प्रतिलेखयेत्, यतं - आरम्भादुपरतं यथा स्यादेवं यतमानो वा यतिः, एवं च सप्तविंशति स्थण्डिलप्रत्युपेक्षणानन्तरं आदित्योऽस्तमेति, इत्थं विशेषतो दिनकृत्यमुक्त्वा सम्प्रति तथैव रात्रिकृत्यमाह — कायोत्सर्ग ततः - प्रश्रवणादिभूमिप्रतिलेखनानन्तरं सर्वदुःखविमोक्षणं, तथा त्वं चास्य कर्मापचयहेतुत्वात् उक्तं हि " काउस्सग्गं जह संठिअस्स भजंति अंगमंगाई । तह भिंदंति सुविहिआ अठ्ठविहं कम्मसंघायं ॥ १ ॥ ॥ ३८ ॥ १०२९ ॥ तत्र च स्थितो यत्कुर्यात्तदाह देसियं च अईयारं, चिंतिज्ज अणुपुत्रसो । नाणंमि दंसणे चेव, चरितंमि तहेव य ॥ १०३० ॥ सूत्रत्वात् वकारलोपे दैवसिकं, चः पूरणे, अतीचारं - अतिक्रमं चिन्तयेत् - ध्यायेत् आनुपूर्व्या क्रमेण प्रभातमुखवस्त्रिका - प्रत्युपेक्षणातो यावदयमेव कायोत्सर्गः, किंविषयमतीचारं चिन्तयेदित्याह - ज्ञाने -ज्ञानविषयम्, एवं दर्शने चैव चारित्रे तथैव च ॥ ३९ ॥ १०३० ॥ पारियका उस्सग्गो, वंदित्ता य तओ गुरुं । देसियं तु अईयारं, आलोइज्ज जहक ॥। १०३१ ॥ पारितः - समापितः कायोत्सर्गे येन स तथा, वन्दित्वा प्रस्तावात् द्वादशावर्त्तवन्दनेन, ततः अतीचारचिन्तनादनु तुः पूरणे, अतीचारमालोचयेत् - प्रकाशयेत्, गुरूणामेव यथाक्रमं आलोचना, स च नान्यतरा, आनुलोम्यं क्रमातिक्रमेण ॥ ४० ॥ १०३१ ॥ पक्किमित्ताण निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सवदुक्खविमुक्खणं ॥ १०३२ ॥ Ronal *OXXX*************OXX For Private & Personal Use Only प्रश्रवणादि भूमिप्रति लेखना रात्रिकृत्यानि jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy