________________
उत्तरा० अवचूर्णिः
चतुर्थमसङ्ख्येयाध्ययनम् ४
पूर्वगाथया द्वेषस्यानया रागस्य च परिहार उक्तः, स तु कथं भवतीत्याह-रक्षेत् क्रोधं, विनयेद्-अपनयेत् मानं मायां न सेवेत * प्रजह्यात्-त्यजेद् लोभम् ॥ १२॥ १२६॥ एतावता चारित्रशुद्धिरुक्ता, सा च न सम्यक्त्वशुद्धिं विना, अतस्तदर्थमाहजे संखया तुच्छपरप्पवादी, ते पेजदोसाणुगया परज्झा।
एए अहम्मुत्ति दुगुंछमाणो, कखे गुणे जाव सरीरभेए ॥ १२७ ॥ त्ति बेमि॥ ये संस्कृता न तात्त्विकशुद्धिमन्तः किन्तूपचरितवृत्तयः, अत एव तुच्छा-यदृच्छाभिधायितया निःसाराः, परप्रवादिनःसौगतादयः ते प्रेमद्वेषानुगताः, अत एव 'परज्झ' त्ति देशीपदत्वात्परवशा रागादिग्रस्तत्वात्, एते अधर्महेतुत्वादधर्म इत्यमुनो- ल्लेखेन जुगुप्समानः-निन्दन , अवधारयन् , न तु निन्दायाः सर्वत्र निषेधाद्, आकाङ्केत-अभिलषेत गुणान्-ज्ञानादीन् । यावच्छरीरस्य भेदो-विनाशो यावज्जीवमित्यर्थः ॥ १३ ॥ १२७ ॥
इत्यसयेयाध्ययनावचूरिः॥
यावर
XXXXXXXXXXXXX
नभिलपेद् न
परान्
श्रीउत्तराध्ययने तूर्यस्य असङ्ख्येयाध्ययनस्य
अवचूरिः समाप्ता।
३८॥
www
Jain Education LIVE
For Private & Personal use only
Jainelibrary.org