SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Emaina KE-Ke-ke-KO-X- XX maaamanuma यदुक्तं मलापध्वंसी स्यात् , तत् किं स्वातत्र्येणोतान्यथेत्याहछंदंनिरोहेण उवेति मुक्खं, आसे जहा सिक्खियवम्मधारी। पुवाइ वासाइं चरऽप्पमतो, तम्हा मुणी खिप्पमुवेति मुक्खं ॥ १२२॥ मोऽलाक्षणिकः, स्वच्छन्दतानिरोधेनोपैति मोक्षं, अत्र दृष्टान्तो, यथा-अश्वः शिक्षितो-वल्गनोत्प्लवनादिशिक्षा ग्राहितो, वर्म-अश्वतनुत्राणं तद्धरणशीलो वर्मधारी, ततोऽयमर्थो, यथा अश्वोऽस्वातन्त्र्येण प्रवर्तमानः समरेऽरिभिर्नोपहन्यते इति तन्मुक्तिमाप्नोति । अत्रोदाहरणं (१० ३४) एकेन राज्ञा द्वयोः कुलपुत्रयोः शिक्षणार्थं अश्वौ दत्तौ, तत्रैकेन धावनवलगनादि-सर्वकला ग्राहितोऽश्वः, तौ च रणे सुखिनौ जाती, अन्येन आलस्येनाशिक्षितोऽश्वः, ततस्तौ च रणे मृतौ । एवं धर्मार्थ्यपि गुरुपरवश एवमुच्यते नान्यः, अत एव पूर्वाणि वर्षाणीति च एतावदायुषामेव चरणपरिणामाद्, आगमोक्तक्रिया सेवस्व, अप्रमत्तो-गुरुपारतव्यापहारिप्रमादपरिहर्ता तस्माद्अप्रमादचरणादेव ॥८॥ १२२॥ स पुब्वमेवं ण लभेज पच्छा, एसोवमा सासयवाइयाणं । विसीदती सिढिले आउयमि, कालोवणीए सरीरस्स भेए ॥ १२३ ॥ यः पूर्वमेवाप्रमत्ततया भावितमतिर्न स्यात् स तदात्मकं छन्दोनिरोध, एव शब्दो वाऽर्थे उपमार्थत्वात् पूर्वमिव न लभेत, पश्चाद्-अन्त्यकाले, एषोपमा शाश्वतवादिनां-आत्मनि मृत्यु अनियतकालभाविनं अपश्यतां, पश्चादपि छन्दोनिरोधमप्रामुवन् मोक्षप्राप्तिः DXOXOXOXOXO उत्तरा०७ Jain Education Rela For Private & Personal use only Swainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy