________________
Emaina
KE-Ke-ke-KO-X-
XX
maaamanuma
यदुक्तं मलापध्वंसी स्यात् , तत् किं स्वातत्र्येणोतान्यथेत्याहछंदंनिरोहेण उवेति मुक्खं, आसे जहा सिक्खियवम्मधारी।
पुवाइ वासाइं चरऽप्पमतो, तम्हा मुणी खिप्पमुवेति मुक्खं ॥ १२२॥ मोऽलाक्षणिकः, स्वच्छन्दतानिरोधेनोपैति मोक्षं, अत्र दृष्टान्तो, यथा-अश्वः शिक्षितो-वल्गनोत्प्लवनादिशिक्षा ग्राहितो, वर्म-अश्वतनुत्राणं तद्धरणशीलो वर्मधारी, ततोऽयमर्थो, यथा अश्वोऽस्वातन्त्र्येण प्रवर्तमानः समरेऽरिभिर्नोपहन्यते इति तन्मुक्तिमाप्नोति । अत्रोदाहरणं (१० ३४)
एकेन राज्ञा द्वयोः कुलपुत्रयोः शिक्षणार्थं अश्वौ दत्तौ, तत्रैकेन धावनवलगनादि-सर्वकला ग्राहितोऽश्वः, तौ च रणे सुखिनौ जाती, अन्येन आलस्येनाशिक्षितोऽश्वः, ततस्तौ च रणे मृतौ । एवं धर्मार्थ्यपि गुरुपरवश एवमुच्यते नान्यः, अत एव पूर्वाणि वर्षाणीति च एतावदायुषामेव चरणपरिणामाद्, आगमोक्तक्रिया सेवस्व, अप्रमत्तो-गुरुपारतव्यापहारिप्रमादपरिहर्ता तस्माद्अप्रमादचरणादेव ॥८॥ १२२॥ स पुब्वमेवं ण लभेज पच्छा, एसोवमा सासयवाइयाणं ।
विसीदती सिढिले आउयमि, कालोवणीए सरीरस्स भेए ॥ १२३ ॥ यः पूर्वमेवाप्रमत्ततया भावितमतिर्न स्यात् स तदात्मकं छन्दोनिरोध, एव शब्दो वाऽर्थे उपमार्थत्वात् पूर्वमिव न लभेत, पश्चाद्-अन्त्यकाले, एषोपमा शाश्वतवादिनां-आत्मनि मृत्यु अनियतकालभाविनं अपश्यतां, पश्चादपि छन्दोनिरोधमप्रामुवन्
मोक्षप्राप्तिः
DXOXOXOXOXO
उत्तरा०७
Jain Education
Rela
For Private & Personal use only
Swainelibrary.org