SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः KeXXXXX चतुर्थमसङ्ख्येयाध्ययनम् ४ वित्तेन-द्रव्येण त्राणं-स्वकृतकर्मणो रक्षणं न लभेत-न प्रामोति, प्रमत्तः-मद्यादिप्रमादवान्, अस्मिन् लोके, अथवा परत्र-परभवे, कथं पुनरिह जन्मनि न तत् त्राणाय?, अत्रोच्यते वृद्धसम्प्रदायः, तथा-केनचित् राज्ञा कस्मिंश्चिन्महे सर्वे पुरुषाः पुरावहिर्गच्छन्तु इति घोषितेऽपि पुरोहितपुत्रो राजप्रियो वेश्यागृहप्रविष्टो राजपुरुषैधृतः, सर्वस्वार्पणेऽपि शूलायामारोपित इति, एवं अन्येऽपि वित्तेन त्राणमिहैव तावन्नामुवंति, आस्तामन्यजन्मनि, तन्मूर्छावतः पुनस्तस्याधिकतरं दोषमाह-प्रणष्टो दृष्ट्यगोचरतां गतो दीपोऽस्येति आहितान्यादित्वाद् दीपप्रणष्टस्तद्वत् । अत्रोदाहरणं (१० ३१) .. केऽपि धातुवादिनः सदीपाः साग्नीन्धना बिलं प्रविष्टाः, तत्प्रमादाद्दीपे अग्नौ च विध्याते गुहातमोमोहिता इतस्ततः परिभ्रमंतो महाविषसपैर्दष्टा महाग"यां पतिता मृताः, एवं अनन्तः-अपर्यवसितो मोहो-ज्ञानदर्शनावरणमोहनीयात्मकोऽस्येति सः, निश्चितः आयो-लाभो न्यायो-मोक्षःस प्रयोजनमस्येति नैयायिकः तं, सम्यग्दर्शनादिकं मुक्तिमार्गमिति गम्यं, दृष्ट्वाप्यदृष्ट्वैव स्यात् तदर्शनफलाभावात् , यद्वा अदछमेवेति प्राकृतत्वात् अद्रष्टैव भवति, न केवलं वित्तं त्राणाय न भवति, किंतु त्राणहेतुं सम्यक्त्वादिकमप्यवाप्तमुपहन्तीति सूत्रार्थः ॥५॥ ११९॥ एवं वित्तादिकं न त्राणायेत्युपदर्य यत्कृत्यं तदाहसुत्तेसु आवी पडिवुद्धजीवी, नो वीससे पंडिय आसुपन्ने । घोरा मुहुत्ता अवलं सरीरं, भारुडपक्खी व चरऽप्पमत्तो॥१२०॥ वित्तं न त्राणायेत्या Jain Education anal For Private & Personal use only www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy