________________
*
*
*
एवं जरोपनीतस्य अट्टनस्येव न त्राणं-बन्धुभिः पालनं-जरातो रक्षणं वा, एवं पूर्वोक्त विजानीहि-अवबुध्यस्व, तथैतच्च वक्ष्यमाणं जानीहि, यथा-जनाः प्रमत्ताः सूत्रत्वादेकवचनं, कमर्थ प्रक्रमात् त्राणं नु-वितर्के, विविध-अनेकधा हिंस्रा-हिंसनशीलाः अयताः-अविरताः सूत्रत्वात् गमिष्यन्ति ग्रहीष्यन्ति-वेति, नास्ति त्राणमित्यर्थः॥१॥ ११५॥
असंस्कृतं व्याचिख्यासुराह-ततो मा प्रमादीरित्युक्तोऽर्थोपार्जनं प्रत्यप्रमादः कार्यः, यतः-"धनैर्दुष्कुलीनाः कुलीनाः। क्रियन्ते, धनैरेव पापात्पुनर्निस्तरन्ति । धनिभ्यो विशिष्टो न लोकेऽस्ति कश्चिद्, धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥१॥"x इति, केषाञ्चिदाशयस्तमपाकर्तुमाहजे पावकम्मेहिं धणं मणुस्सा, समाययंति अमई गहाय ।
धनस्यैहिकापहाय ते पास पयट्टिए नरे, वेराणुबद्धा नरयं उति ॥ ११६ ॥
मुष्मिकानर्थये पापकर्मभिः-कृषिवाणिज्यादिभिः धनं मनुष्याः समाददते-स्वीकुर्वन्ते, अमति-धनमेव सर्वैहिकामुष्मिकफलनिबन्धन
हेतुत्वम् मितिरूपां गृहीत्वा-सम्प्रधार्य 'पहाय'-प्रकर्षण हित्वा धनमिति शेषः, तान् धनैकरसिकान् पश्य प्रवर्तितान-प्रक्रमात् पापोपार्जितेन धनेनैव मृत्युमुखं गम्यं, प्रापितान् नरान् , तथैतच्च पश्य वैरानुवद्धाः-कर्मानुगताः नरकमुपयान्ति, अत्रैव मृत्युलक्षणापायदर्शनमुदाहरणम् (६० २९) यथा
एकश्चौरो रात्रौ रात्री चौर्येण बहुद्रव्यमानीय निजगृहैकदेशस्थकूपे प्रक्षिपति, यथेच्छं द्रव्यं दत्त्वा कन्यां परिणीय प्रसूतां
*
*
*
*
XXakoXXX
*
*
For Private & Personal Use Only
ainelibrary.org