SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ __ चतुर्णामङ्गानां समाहारश्चतुरङ्गी तामभिहितस्वरूपां मत्वा-ज्ञात्वा संयम-सर्वसावद्यविरतिरूपं प्रतिपद्य-आसेव्य, तपसा Xधुता-अपनीता कर्मणामंशा-भागा येन सः, ततः किं, सिद्धो भवति, शश्वद्भवनात् शाश्वतः ॥२०॥ ११४ ॥ इति परि. समाप्ती, ब्रवीमि गणधराधुपदेशेन ॥ इति चतुरङ्गीयावचूरिः समाप्ता । कर्मनाशे सिद्धत्वम् FASSAAAASASASSSAASSASASAAAASSAASAASAASA 6 इति श्रीउत्तराध्ययने तृतीयस्य चतुरङ्गीया ध्ययनस्य अवचूरिः समाप्ता। 8XOXOXOXOXOXOXOXOXOXOXO-KOKE Sain Educati o nal For Privale & Personal use only wwjainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy