SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उत्तरा० चतुरङ्गीयाध्ययनम् ३ ॥ ३२॥ KOKDAKDAKOXOXOKAKKekeBOX पशवः-अश्वादयः, दासा:-भृत्याः, पौरुषेयं च-पदातिसमूहः, दास: पौरुषेयं चत्वार एते, कामा-मनोज्ञशब्दादयस्तदहेतवः स्कन्धाः-तत्त्वतः पुद्गलसमूहाः, कामस्कन्धा यत्र स्युरिति गम्यं, तत्र-तेषु कुलेषु स उपपद्यते, अनेन चैकमङ्गमुक्तम् ॥ १७ ॥ १११॥ शेषाङ्गान्याहमित्राणि-सहपांशुक्रीडितादीनि संति अस्येति मित्रवान् , ज्ञातिवान् , स्वजनवान् , उच्चैर्गोत्री, चः-समुच्चये, वर्णः-स्निग्धत्वादिगुणैः प्रशस्योऽस्येति वर्णवान् , अल्पातङ्को-नीरोग इत्यर्थः, महाप्रज्ञः-पण्डितः, अभिजातो-विनीतः सर्वजनाभिगमनीयः स्यात् , अविनीतस्तु अशेषगुणान्वितोऽपि न तथा, अत एव यशस्वी, वली-कार्यकरणं प्रति सामर्थ्यवान् , उभयत्र कार्यकारणत्वान्मत्वर्थीयलोपः, अङ्गनवकमिहोक्तम् ॥ १८ ॥११२॥ अथ किमेवंविधगुणसम्पत्समन्वितं मानुषत्वमेव तत्फलमित्याशङ्कयाह भोचा माणुस्सए भोए, अप्पडिरूवे अहाउयं । पुव्वं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिया ॥११३ ॥ भुक्त्वा-आसेव्य मानुष्यकान-मनुष्यसम्बन्धिनो भोगान् , अप्रतिरूपान्-अनुपमान् , यथायुः-आयुषः अनतिक्रमेण, पूर्व-पूर्वजन्मसु, विशुद्धसद्धर्मः केवलां-अकलङ्क बोधिं-जिनधर्मप्राप्तिरूपां बुद्धा-अनुभूय प्राप्येत्यर्थः॥ १९॥११३॥ चउरंगं दुल्लभं मच्चा, संजमं पडिवजिया। तवसा धुतकम्मंसे, सिद्धे हवइ सासए ॥११४ ॥ त्ति बेमि॥ मोक्षोपाय प्रदर्शनम् 6X6YEXXX ॥३२॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy