SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ३१ ॥ 3X-8X X-XXX-X Jain Education Inter रयाण” इत्याद्यागमात् परमं प्रकृष्टं याति प्राप्नोति, घृतसिक्त इव पावकः, कोऽर्थः ?, तपस्तेजसा ज्वलितेन धृततर्पितानि - समानः ॥ १२ ॥ १०६ ॥ इत्थमामुष्मिकमैहिकं च फलमुपदर्श्य शिष्योपदेशमाह - विfie कम्मुणो हेडं, जसं संचिणु खंतिए । पाढवं सरीरं हिच्चा, उड्डुं पकमती दिसं ॥ १०७ ॥ वेध पृथक् कर्मणो मनुष्यत्वादिविबंधकस्य हेतुं - मिथ्यात्वाविरत्यात्मकं, तथा यशोहेतुत्वाद्यशः- संयमं विनयं वा, सञ्चिनु- भृशमुपचितं कुरु, कया ? क्षान्त्या उपलक्षणत्वात् मार्दवादिभिश्च एवं कुर्वतः किं स्यादित्याह - परप्रसिद्ध्या पृथिवीविकारं शरीरं यद्वा परीषहसहिष्णुतया समदुःखतया च पार्थिवं शरीरं त्यक्त्वा ऊर्ध्व दिशं प्रक्रामति - प्रयाति भवानिति गम्यते ॥ १३ ॥ १०७ ॥ तथा विसालिसेहिं सीलेहिं, जक्खा उत्तर उत्तरा । महासुक्का व दिपंता, मण्णंता अपुणोचयं ॥ १०८ ॥ अप्पिया देवकामार्ण, कामरूवविउग्विणो । उहुं कप्पेसु चिट्ठति, पुत्र्वा वाससया बहू ॥ १०९ ॥ मागधीभाषया विसदृशैः शीलैः - व्रतपालनात्मकैर्यक्षा देवा ऊर्ध्व कल्पेषु तिष्ठन्ति इत्युत्तरगाथायां सम्बन्धः, उत्तरोत्तराः, अनुत्तरविमानवासिनो - महाशुक्राः - चन्द्रादित्यास्त इव दीप्यमाना मन्यमाना अन्त्यतसुखितया अपुनयवं ॥ १४ ॥ १०८ ॥ onal For Private & Personal Use Only (CXCXCXCX****** चतुरङ्गीयाध्ययनम् ३ चतुरङ्गीय फ शिष्योपदेशः ॥ ३१ ॥ Ea ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy