________________
उत्तरा०
अवचूर्णिः
॥ ३१ ॥
3X-8X
X-XXX-X
Jain Education Inter
रयाण” इत्याद्यागमात् परमं प्रकृष्टं याति प्राप्नोति, घृतसिक्त इव पावकः, कोऽर्थः ?, तपस्तेजसा ज्वलितेन धृततर्पितानि - समानः ॥ १२ ॥ १०६ ॥
इत्थमामुष्मिकमैहिकं च फलमुपदर्श्य शिष्योपदेशमाह -
विfie कम्मुणो हेडं, जसं संचिणु खंतिए । पाढवं सरीरं हिच्चा, उड्डुं पकमती दिसं ॥ १०७ ॥ वेध पृथक् कर्मणो मनुष्यत्वादिविबंधकस्य हेतुं - मिथ्यात्वाविरत्यात्मकं, तथा यशोहेतुत्वाद्यशः- संयमं विनयं वा, सञ्चिनु- भृशमुपचितं कुरु, कया ? क्षान्त्या उपलक्षणत्वात् मार्दवादिभिश्च एवं कुर्वतः किं स्यादित्याह - परप्रसिद्ध्या पृथिवीविकारं शरीरं यद्वा परीषहसहिष्णुतया समदुःखतया च पार्थिवं शरीरं त्यक्त्वा ऊर्ध्व दिशं प्रक्रामति - प्रयाति भवानिति गम्यते ॥ १३ ॥ १०७ ॥
तथा
विसालिसेहिं सीलेहिं, जक्खा उत्तर उत्तरा । महासुक्का व दिपंता, मण्णंता अपुणोचयं ॥ १०८ ॥ अप्पिया देवकामार्ण, कामरूवविउग्विणो । उहुं कप्पेसु चिट्ठति, पुत्र्वा वाससया बहू ॥ १०९ ॥ मागधीभाषया विसदृशैः शीलैः - व्रतपालनात्मकैर्यक्षा देवा ऊर्ध्व कल्पेषु तिष्ठन्ति इत्युत्तरगाथायां सम्बन्धः, उत्तरोत्तराः, अनुत्तरविमानवासिनो - महाशुक्राः - चन्द्रादित्यास्त इव दीप्यमाना मन्यमाना अन्त्यतसुखितया अपुनयवं ॥ १४ ॥ १०८ ॥
onal
For Private & Personal Use Only
(CXCXCXCX******
चतुरङ्गीयाध्ययनम् ३
चतुरङ्गीय
फ
शिष्योपदेशः
॥ ३१ ॥
Ea ainelibrary.org