________________
कम्मसंगेहिं संमूढा, दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु, विणिहम्मति पाणिणो ॥१०॥ एवं प्रकारेणावतः-परिवर्तस्तेनोपलक्षितासु योनिषु-८४लक्षप्रमाणासु प्राणिनः कर्मणा किल्बिषाः-अधमाः न निर्विद्यन्तेकदैतद्विमुक्तिरिति नोद्विजन्ते, आवर्त्तयोनयः क ?, संसारे-भवे, सर्वार्थेषु-धनकनकशब्दादिरूपेषु इव-यथा क्षत्रिया| राजानः॥५॥९९॥
एवमनिर्विद्यमानाश्च कर्मभिः-ज्ञानावरणीयादिभिः सङ्गाः-सम्बन्धाः कर्मसङ्गास्तैः, समिति भृशं मूढाः वैचित्र्यमापन्नाः संमूढाः, दुःखिता-दुःखयुक्ताः, कदाचित्तन्मानसमेव स्यात् , अतः आह-बहुवेदनाः-बहुशरीरव्यथाः, अमानुष्यासु-नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु योनिषु विनिहन्यन्ते-विशेषेण निपात्यन्ते, अर्थात्कर्मभिः प्राणिनः ॥ ६॥ १०॥ युग्मम् ॥
कथं तर्हि तदवाप्तिरित्याहकम्माणं तु पहाणाए, आणुपुवी कयाइ उ । जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥ १०१॥ कर्मणां-नृगतिविवन्धकानामनन्तानुबन्ध्यादीनां, तुः पूर्वस्मात् विशेषद्योतका, प्रकृष्टं हान-अपगमः प्रहानं तस्या यो लाभस्तस्मिन् , यद्वा प्राकृतत्वात् प्रहान्या-अपगमेन, कथं पुनस्तेषां प्रहानिरित्याह-आनुपूर्व्या-क्रमेण, नतु झगित्येव तुः-एवार्थे कदाचिदेव न सर्वदा, जीवाः-प्राणिनः शुद्धिं-क्लिष्टकर्मापगमात्मिकां अनु-नरत्वविघातिकर्मापगमस्य पश्चात् प्राप्ताः, आददतेस्वीकुर्वन्ति मनुष्यताम् ॥७॥ १०१॥
मानुष्यत्वप्राप्त्युपायाः
Jain Educat
For Privale & Personal use only
K
w.jainelibrary.org