________________
उत्तरा०
अवचूर्णिः ॥२९॥
विधगतिगमन, नरत्वदुर्लभत्वे हेतुरुक्तः, यद्वा विश्रंभिताः-संजातविश्रंभाः कर्मस्विति व्याख्यायते अस्मिंश्च व्याख्याने पुढोत्ति चतुरङ्गीयापृथग-नानागोत्रास्विति योज्यते ॥२॥९६ ॥
Xध्ययनम् ३ अमुमेवार्थ स्पष्टयन्नाहएगया देवलोएम, नरएसुवि एगया। एगया आसुरं कायं, अहाकम्मेहिं गच्छई ॥९७॥ एकदा-शुभकर्मानुभवकाले देवलोकेषु, नरान् कायंति-योग्यतयाऽऽह्वयन्तीति नरकास्तेषु, अपिश्चार्थः, एकदा अशुभानुभवे एकदाऽऽसुरीभवनकाले असुराणामयमासुरस्तं काय, यथा कर्मभिस्तद्गत्यनुरूपचेष्टितैर्गच्छन्ति ॥ ३ ॥ ९७ ॥
मानुष्यत्वएगया खत्तिओ होई, तओ चंडालबोकसो । तओ कीडपयंगो य, तओ कुंथुपिवीलिया ॥२८॥ ___ एकदा-मनुष्यजन्मानुरूपकर्मप्रकृत्युदयकाले क्षत्रियो-राजा भवति, तत इति तदनन्तरं को वा प्राणी, चण्डालः प्रतीतो, यदि शूद्रेण ब्राह्मण्यां जातश्चण्डालः बुक्कसो वर्णान्तरभेदः, तथा च बृद्धाः-"बंभणेण सुदाए जाओ निसाओत्ति वुच्चइ, बंभणेण वेसीए जाओ अंबद्दत्ति वुच्चइ, तत्थ निसाएण अंवट्ठीए जाओ जो सो बुक्कसेति भणइ ।" इह क्षत्रियग्रहणादुत्तमजातयः चण्डालग्रहणान्नीचजातय उपलक्षिताः, ततो मानुषत्वादुङ्त्येति शेषः, कीटः प्रतीतः पतङ्गः-शलभः, चः समुच्चये, ततस्तको वा, चशब्दस्य लुप्तनिर्दिष्टत्वात्कुंथुः पिपीलिका च भवतीति प्राकृतत्वात् सर्वत्र योज्यं, शेषतिर्यग्भेदोपलक्षणं चैतत् ॥४॥९८॥
किमित्थं पर्यटन्तस्ते निर्विद्यन्ते न वेत्याहएवमावइजोणीसु, पाणिणो कम्मकिविसा । न निविजंति ससारे, सव्वढेसु व खत्तिया ॥ ९९ ।।
दोर्लभ्यम्
॥२९॥
Jain Education
B
o na
For Private & Personal use only
EOHainelibrary.org