SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥२८॥ सेसा परीसहा पुण इक्कारस वेअणिज्जमि ॥४॥ पंचेव आणुपुवी चरिआ सिजावहे अरोगे। अतणफासजल्ल एव य एक्कारस परीषहावेअणिजमि॥५॥” (नि० १४-१८) एककालमुत्कर्षतो जघन्यतश्च कियतामुपसर्गाणामुदय इत्याह-"वीसं उकोसपए वदृति ध्ययनम् २ जहण्णओ हवइ एगो । सीउसिण चरियं णिसिहीआ य जुगवं ण वटुंति ॥१॥(नि०८२) एए परीसहा सव्वे, कासवेणं पवेइआ। जे भिक्खू न विहण्णेजा, पुट्ठो केणइ कण्हुइ ॥१४॥ __ एते अनन्तरोक्ताः परीषहाः सर्वे द्वाविंशतिः काश्यपेन श्रीवीरेण प्रवेदिताः-प्ररूपिताः, यान् ज्ञात्वेति शेषः भिक्षुन विह*न्येत-न संयमात्पात्येत स्पृष्टो-बाधितः केनापि-द्वाविंशतेरन्यतरेण कुत्रचिद्देशे काले वा ॥४६॥ ९४ ॥ इति समाप्तौ ॥ * परीषहसमब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनमाह तारसङ्ग्रा___ इदं चाध्ययनं पूर्वगतं, यदाह-नियुक्तिकृत्-कम्मपवायपुब्वे सत्तरसे पाहुडंमि जं सुत्तं । भणि(सण)अं सोदाहरणं, तं चेव | हिका गाथाः इहंपि नायव् ॥ ४॥ (नि० ६९) इति परीषहाध्ययनं २॥ इति परीषहाध्ययनावचूरिः॥ श्रीउत्तराध्ययने द्वितीयस्य परीषहाध्ययनस्य अवचूरिः समाप्ता। XXXXXXXX २८ Jain Education iona For Privale & Personal use only Pinjainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy