________________
जायं०॥५॥ “(नि० १३१) ततः पञ्चमो, यथैकस्मिन् वृक्षे पक्षिडिम्भानि तन्मूलोद्गतलताधारेण सर्पोपद्रुतानि वीक्ष्यान्य| पक्षिभिरुक्तं-"जाव वत्थं (वुच्छं) सुहं वत्थं (वुच्छे), पायवे निरुवद्दवे । मूलाओ उढिआ वल्ली, जायं०॥६॥ (नि०१३२) ततः षष्ठः, एकस्मिन् पुरे राजापुरोहितौ चौरभण्डको दृष्ट्वा लोको वक्ति-"जत्थ राया सयं चोरो, भंडिओ अ पुरोहिओ। दिसं भयह नागरगा, जायं०॥७॥ (नि० १३४) एवं तेभ्यः कथाः श्रुत्वाऽपि तेषामाभरणान्यात्तानि, पथि सर्वाभरणभूषितां साध्वी हा प्रवचनोड्डाहकारिके व यास्यसीति हक्कयन्तस्तया किं ते पतगृह इति प्रत्युपालब्धाः, पुरो यान्तः शङ्किताः, राज्ञा वन्दिताश्च, ततो राजा भणति-अहो मम भाग्यं यद्भवन्तो वन्दिताः पूज्याः, परं मया पाथेयार्थ गृहीतमिदं प्रासुकं मोदकादि गृह्णन्तु, ततस्ते नेच्छन्ति, ततो बलेन पतगृहे गृहीते राज्ञाभरणानि दृष्टोपालब्धाः, ततो देवेन प्रकटीभूय बोधिताः-हा न युज्यते युष्माकमेवं परिणाम इति, ततोऽनागमकारणमुक्त्वा सुरः स्वस्थानं गतः, तैः पूर्व दर्शनपरीषहो नाध्यासितः, पश्चाद्ध्या|सितः, एवं सोढव्यः॥ ४५ ॥ ९३॥ ___ एतेषां च द्वाविंशतिसंख्यानां परीषहाणां कर्मप्रकृतिष्वेवं समवतारः, तथाहि-दर्शनपरीषहो दर्शनमोहनीये, प्रज्ञाऽज्ञानपरी
पही ज्ञानावरणीये, अन्तराये अलाभः, आक्रोशारतिस्त्रीनषेधिक्यचेलयाच्चासत्काराः सप्तापि चारित्रमोहनीये, शेषाः एकादशाअपि वेदनीये, एतत् सङ्घाहिका गाथा, यथा “पण्णाऽनाण परीसह नाणावरणमि होति दुण्णीउ । एगो य अंतराए अलाभपरीसहो
होइ ॥१॥ अरई अचेल इत्थी णिसीहिया जायणा य अक्कोसे । सक्कारपुरकारे सत्तेव चरित्तमोहंमि ॥२॥ अरईइ दुगंछाए पुंवेअ भयस्स चेव माणस्स । कोहस्स य लोहस्स य उदएण परीसहा सत्त ॥३॥दसणमोहे सणपरीसहो नियमसो भवे एगो।
BKEKOXXX
"परीषहाणां कर्मप्रकृतिषु समवतारः
XXXXXX
an Educat
ion
For Privale & Personal use only
Janeibrary.org