SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥२७॥ अभूवन जिनाः, अस्तीति निपाताः, ततश्च विद्यन्ते जिना महाविदेहादिषु, अथवा अपेभिन्नक्रमत्वाद्भविस्सईति वचन परीषहा* व्यत्ययाद्भविष्यन्ति, जिना इत्यपि मृषा, ते-जिनास्तित्ववादिन एवं प्रागुक्तं आहुः-ब्रुवत इति भिक्षुर्न चिन्तयेत् ॥ ध्ययनम् २ अत्रोदाहरणं (१०२७)यथा वत्सभूम्यां आर्यापाढसूरयो नियमितबहुशिष्या एकस्य शिष्यस्य बहुप्रकारैर्निर्याम्य सुरीभूय त्वया मम दर्शनं देयमिX त्यादिष्टवंतः, ततोऽसौ सुरो देवाङ्गनादिलुब्धो यावन्नायाति तावदाचार्यान्मिथ्यात्वापन्नान् बहिनिर्गतान अवधिना ज्ञात्वा सुर स्तत्रागत्य नाट्यं विकरोति, तच्च नाव्यं षण्मासानवलोक्य आर्याषाढा अग्रतः प्रस्थिताः, ततस्तत्संयमपरीक्षार्थ मार्गे सुरेण सर्वालङ्कारभूषिताः पृथ्वीकायादिकाः षट्कुमारा विकुर्विताः, ततः पृथ्वीकायादाभरणानि गृह्णन्नाचार्यस्तेनोक्तः, पूर्व कथां शृणु, 0 दर्शनपरीषहपश्चाद्यथेच्छ कार्यमित्युक्त्वा स तं वक्ति, यथा-एकः कुम्भकारो मृत्तिका खनन् तटाक्रान्तः पठति-"जेण भिक्खं बलिं देमि, | स्तदुपरिजेण पोसेमि नायओ" सा मे मही अ[इकमइ, जायं सरणओ भयं ॥१॥ (नि०१२४) इहैवमुपनयः- चौरभयाद्भवन्तं श्रितोऽहं, आर्याषाढत्वमेवं विलुम्पसि, तदा मेऽपि जातं शरणाद्भयम् , इत्यग्रेऽपि भाव्यं, ततो द्वितीयो वक्ति यथा-कश्चित्पाडलः कथाकथको सूरिकथा गंगांभसा हियमाणो लोकैरुक्तः पठति-"जेण रोहंति बीआई, जेण जीवंति कासया । तस्स मज्झे विवज्जामि, जा०॥२॥ (नि०१२६ ततस्तृतीयः कश्चित्तापसः स्वोपाश्रयमग्निना दग्धं दृष्ट्या वक्ति" जमहं दिवा य राओअ तप्पेमि महुसप्पिसा । तेण मे उडओ दड्डो, जायं ॥३॥ (नि०१२७) यद्वा कश्चिद् व्याघ्रभीतोऽग्न्याश्रितस्तद्दग्ध आह-"वग्घस्स मए भीएण, पावओ ॥२७॥ सरणीकओ। तेण दहूं ममं अंगं, जायं०॥४॥ (नि० १२८) ततस्तुर्यः, कमपि तरुणं दृढांगमपटुं समीक्ष्य केनाप्यूचे-त्वं लङ्घनप्लवनसमर्थो भूत्वा कस्मादिदानीमात्तदण्डः ?, तेनोक्तं-"जेट्ठासाढेसु मासेसु, जो सुहो वाइ मारुओ। तेण मे भज्जए अंगं, 6XOX For Private & Personal use only mininelibrary.org Jain Education
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy