SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः निरर्थके-प्रयोजनाभावे सति विरतो-निवृत्तः, कस्माद-मैथुनादू , अवान्तरविरतावपि यदस्योपादानं तदस्यैवातिदुस्त्यजत्वात् , परीपहासुसंवृत इन्द्रियनोइन्द्रियसंवरणेन योऽहं साक्षात्-स्फुटं नाभिजानामि,धर्म-वस्तुस्वभावं, प्राकृतत्वात् बिन्दुलोपः, कल्याणं-शुभंध्य यनम् २ | पापकं च-तद्विपरीतं, चो गम्यः, यद्वा धर्म-आचारं-कल्प-अत्यन्तनिरुक्तया मोक्षस्तमानयति-प्रापयतीति कल्याणो-मुक्तिहेतुस्तं, पापकं वा नरकादिहेतुं, अयं आशयः-चेद्विरतौ कश्चिदर्थः सिध्येत् तदा नैवं ममाज्ञानं भवेदिति ॥ ४२ ॥९॥ कदाचित्सामान्यचर्ययैव न फलावाप्तिरत आह तवोवहाणमादाय, पडिमं पडिवजओ। एवंपि मे विहरओ, छउमं न नियति ॥ ९१ ॥ तपो-भद्रादि उपधानं-आगमोपचाररूपमाचाम्लादि, आदाय-स्वीकृत्य, चरित्वेत्यर्थः, प्रतिमां-मासिक्यादिकां प्रतिपद्य- अज्ञानपरीollमानस्य-अभ्युपगच्छतः, एवमपि विशेषचर्यया, आस्तां सामान्यचर्ययेत्यपिशब्दार्थः, विहरतो मे-मम छादयतीति छद्म-ज्ञाना- पहः । वरणादिकर्म न निवर्तते-नापति, इति भिक्षुर्न चिन्तयेदित्युत्तरेण संबन्धः, अयमपि परीषहः अज्ञानभावाभावाभ्यां द्विधेत्यज्ञानपक्षे व्याख्याय अज्ञानाभावपक्षे आह-सर्वागमवेद्यप्येवं भावयेत् , निरर्थकेऽपि प्रक्रमात्प्रज्ञावलेपे विरतो मैथुनात्सुसंवृतः सन्-संनिरुद्धात्मा सन् योऽहं साक्षात् समक्षं नाभिजानामि धर्म-कल्याणं पापकं वा, अयमर्थः 'जे एग से सव्वं जाणइ, जे सब से एग जाणइ' इत्यागमात्, छद्मस्थोऽहमेकमपि धर्म वस्तुस्वरूपं न तत्त्वतो वेद्मि, अतः किमल्पपरिज्ञानतोऽवलेपेन, तथा तपउप- ॥ २६॥ धानादिभिरप्युपक्रमणहेतुभिरुपक्रमयितुमशक्ये छद्मनि दारुणे वैरिणि प्रतिपत्तिकः किल मेऽहङ्कारावसर इति भावार्थः ॥ अक्षरार्थस्तु प्राग्वदिति ॥ अत्रोदाहरणं-(६० २६) यथा Jain Education LIVE For Privale & Personal use only GRLinelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy