________________
are
उत्तरा वासुदेवसुतो ढण्ढणकुमारः, श्रीनेमिपाचे प्रबजितः, लाभान्तरायवशात् स्फीतायामपि द्वारिकायां हिण्डमानो न लभते परीषहाअवचूर्णिः
किञ्चिद्, यदापि लभते तदापि यत्तत्, ततस्तेन स्वामी पृष्टः, कथितं च भगवता यथावृत्तं पूर्वभवबद्धान्तरायकर्मस्वरूपं, ततस्तेना- IAध्ययनम् २ ॥२३॥
भिगृहीतं, - यथा परलाभो न ग्राह्यो मयेति, अन्यदा कृष्णेन को दुष्करकारक इति पृष्टे स्वामिना भणितं-ढण्ढणकुमारः, सतं नगरं प्रविशन् द्रक्ष्यसि, दृष्टः प्रविशता, ततो हस्तिस्कन्धादुत्तीर्य वन्द्यमान एकेनेभ्येन दृष्टः, एष महात्मैव यो वासुदेवेन
वन्द्यते, स च तस्यैव गृहे प्रविष्टः, तेन मोदकैः प्रतिलाभितः, ततो निवृत्य पृच्छति स्वामिनं - यथा मम लाभान्तरायः क्षीणः?, ततः स्वामिनोक्तं-एष कृष्णलाभः, इति भणितो मे परलाभो न कल्पते, मोदकान् परिष्ठापयन् केवली जातः, एवमलाभपरीषहः । सोढव्यः ॥ ३१ ॥ ७९ ॥ अलाभाच्चान्तप्रान्ताशिनां रोगा उत्पद्येयुरिति तत्परीषहमाह
रोगपरीषहः नचा उप्पड दुक्खं वेयणाए दुहट्टिए। अदीणो ठावए पण्णं पुट्ठो तत्थहिआसए ॥ ८॥ ज्ञात्वोत्पतितं- उद्भूतं दुःख-दुःखयतीति दुःखो-रोगस्तं, वेदनया - स्फोटाद्यनुभवात्मिकया दुःखेनातः क्रियते स्म दुःखार्तितः, एवंविधोऽप्यदीनः स्थापयेत् , दुःखितत्वेन चलन्ती स्थिरीकुर्यात् प्रज्ञा, स्वकर्मफलमेवैतदिति तत्त्वधियं स्पृष्टो-व्याप्तो राजयक्ष्मादिभिः, तत्र प्रज्ञादिस्थापने सति अध्यासीत - अधिसहेत रोगजं दुःखं ॥ ३२ ॥ ८ ॥
॥२३॥ तेगिच्छं नाभिणंदिज्जा संचिक्खत्तगवेसए । एयं खु तस्स सामण्णं जं न कुजा न कारवे ॥ ८१॥ चिकित्सा-रोगप्रतीकाररूपां नाभिनन्देत् -नानुमन्येत, अतो दूरायास्ते करणकारणे, संचिक्खे - समाधिना तिष्ठेत् न
ESLIEnaamananement
INTER
JainEducation R
ELonal
For Private & Personal use only
c
ainelibrary.org