SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः परीषहाध्ययनम् २ ॥२२॥ कृत्वा अग्निकुमारेषुत्पद्य सजनपदं तन्नगरं जज्वाल, ततोऽद्यापि तद्दण्डकारण्यं भण्यते, यथा शिष्यैः सोढस्तथा सोढव्यो, न तु स्कन्दकाचार्यवत् ॥ २७ ॥ ७५ ॥ परैरभिहतस्य च तथाविधौषधादि कायोपयोगि यतेचितमेव स्यादिति याचना, तत्वरीपहमाह-- दुक्करं खलु भो निच्चं अणगारस्स भिक्खुणो। सव्वं से जाइयं होइ नत्थि किंचि अजाइयं ॥ ७६ ॥ दुष्करं खलु निरुपकारिण इति विशेष द्योतयति, भो-आमन्त्रणे, नित्यमनगारस्य-भिक्षोः, यतः सर्व आहारोपकरणादि से-तस्य याचितं भवति, नास्ति किञ्चिद् दन्तशोधनादि अयाचितम् ॥ २८ ॥ ७६ ॥ ततश्च गोयरग्गपविट्ठस्स पाणी नो सुप्पसारए । सेओ अगारवासो त्ति इइ भिक्खू न चिंतए ॥ ७७॥ गोरिव चरणं गोचरः-भिक्षाचर्या तस्याग्रं-प्रधान एषणाशुद्धिग्राहितया प्रधानगोचरः तत्प्रविष्टस्य, पाणिर्न सुखेन प्रसार्यते पिण्डाद्यर्थमिति सुप्रसारको नैव, कथं निरुपकारिणा परः प्रार्थयितुं शक्यः? इतेर्भिन्नक्रमत्वादिति हेतोः श्रेयानगारवासोगार्हस्थ्य, तत्र हि न कश्चिद्याच्यते इति भिक्षुर्न चिन्तयेदिति अत्रोदाहरण (६०१९) यथा एकदा भिक्षार्थ भ्रमन्तं बलदेवं दृष्ट्वा तद्रूपाक्षिप्तचित्ता काचित् स्त्री घटभ्रमेण बालकं गले बद्ध्वा कूपे मुमोच, तं च तादृशं वृत्तान्तं ज्ञात्वा महानर्थहेतुं भिक्षार्थ ग्रामप्रवेशाय नियमो गृहीतः, तृणकाष्ठकाहारकेभ्यः पथिकेभ्यश्चैव भिक्षा | लाति, एवं तेन सम्यगध्यासितः एवमन्यैरप्यध्यासितव्यः ॥ २९ ॥ ७७ ॥ याचनायां वलदेवकथा ॥ ५ ॥ Sain Education ainelibrary.org For Private & Personal Use Only salonal
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy