________________
KOKEKO-KO-KO-KO-KOKOXOXOXOXOXOS
परिक-ख्यादिरहितं उपाश्रयं लब्ध्वा कल्याणं - शोभनं, अथवा पापकं - अशुभं, किं?, न किंचित्सुखं दुःखं वेति गम्यं, एकरात्रं करिष्यति, कोऽर्थः? सुकृतिनो मणिस्वर्णमयेषु अन्ये तु तृणधूल्यादिमयेषु नित्यं वसन्ति, मम त्वद्यैवैषा शय्या, श्वोऽन्यथा भविष्यति इति किं प्रमोदेन? किं विषादेन वा? एवं अमुना प्रकारेण तत्र शुभे, अशुभे वा उपाश्रये अध्यासीत-सुखं दुःखं च सहेत, जिनकल्पिकापेक्षया एकरात्रमितरापेक्षया कतिपयरात्रिदिनोपलक्षणं च रात्रिग्रहणमिति । अत्रोदाहरणं-(दृ०१६) __कौशाम्ब्यां यज्ञदत्तविप्रसुतौ श्रीसोमभूत्याचार्यस्यान्ते प्रव्रजितौ, बहुश्रुतौ जातो च सोमदत्तसोमदेवर्षी, त्यक्तस्वदेशावन्तीप्राप्तस्वजनदर्शनायागतो, देशरीत्या अदृष्यत्वात् द्विजगृहे विकटमादाय पीतवन्तौ, पश्चात् परिणत्या ज्ञात्वा सानुतापी नदीतटे काष्ठोपरि पादपोपगमं गतौ, अकालजलपूरेण काष्ठारूढौ नीत। महार्णवे, यादोग्रसनादि सहमानौ स्वर्गतौ, एवं सोढव्यः
Xशय्यापरीशय्यापरीषहः ॥ २३ ॥ ७१॥
षहे कथा, शय्यास्थितस्य तदुपद्रवेऽप्युदासीनस्य तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदिति तमाह
आक्रोशपरीअकोसिज्ज परो भिक्खु न तेसिं पड़ संजले । सरिसो होइ बालाणं, तम्हा भिक्खू न संजले ॥७२॥
षदश्व आक्रोशयेत् -तिरस्कुर्यात् परो भिक्षु, न तेसिंति सुप्व्यत्ययान्न तस्मै प्रति संज्वलेत् , यतो बालानां - अज्ञानां सदृशो भवति, यथा कञ्चित् क्षपकं तद्गुणावर्जिता देवता वन्दते, कार्यमावेदनीयमेवं च बूते, एकदा धिग् जातिना क्षपको युध्यन् पातितस्ताडितश्च, रात्रौ देवता आगता, क्षपकमब्रुवन्तं दृष्ट्वा पप्रच्छ-किं कारणं?, भणत्युपालम्भं-किं तस्य द्विजस्य ममापकारिणः त्वया न प्रतिकृतं?, सा ब्रूते-न ज्ञातः कोऽपि मया विशेषो यद् असौ श्रमणोऽयं च द्विजः, द्वावपि कोपाविष्टौ समौ सम्पन्नौ 'यस्मात्सदृशो बालानां तस्मादिक्षुने संज्वलेत् ॥ २४ ॥७२॥
*oXXXXXXXXXXXX
Jain Educatio
tional
For Privale & Personal use only
ainelibrary.org