________________
उत्तरा० अवचूर्णिः
परीषहा*ध्ययनम् २
॥२०॥
तत्र च तिष्ठतः कदाचिदुपसर्गोत्पन्ने यत् कृत्यं तदाह
तत्थ से चिट्ठमाणस्स उवसग्गाभिधारए । संकाभीओ न गच्छिज्जा उद्वित्ता अन्नमासणं ॥ ६९॥ तत्र श्मशानादौ से-तस्यासीनस्य उपसर्गाः, संभवेयुरिति शेषः, ततस्तानभिधारयेत् , किमेते ममाचलचेतसः करिष्यन्ति, शङ्काभीतः-स्वकृतापकारशङ्कातस्त्रस्तो न गच्छेत् , उत्थाय अन्यदासनं-स्थानम् , अत्रोदाहरणं-(६०१५)
हस्तिनापुरे इभ्यपुत्रः कुरुदत्तर्षिः, साकेतपुरादूरप्रदेशे चरमपौरुष्यां प्रतिमास्थो गोऽपहारिचौरगवेषकैस्तत्र पथद्वये निर्णयार्थ पृष्टः, अबुवन् रुष्टैर्मृत्पालिं कृत्वाक्षिप्तश्चिताङ्गारचलति शीर्षे सम्यग सहमानोऽसिध्यत, एवं सोढव्यः ॥२१॥ ६९॥
नैषेधिक्यां स्वाध्यायादि कृत्वा शय्यामागच्छेदिति तत्परीषहमाह
उच्चावयाहिं सिजाहिं तवस्सी भिक्खू थामवं । नाइवेलं विहणिज्जा पावदिट्ठी विहण्णइ ॥७॥ उच्चाः-शीतातपनिवारकत्वादिगुणैः प्रकृष्टाः शय्यान्तरोपरिस्थितत्वेन वा, अवचाः-तद्विपरीताः, अथवा उच्चावचा -विषमोनतप्रदेशास्ताभिः, शय्याभिः- वसतिभिर्भिक्षुः-तपस्वी स्थामवान्-शीतादिसहनं प्रति सामर्थ्यवान् , नातिवेला -अन्यसमयातिशायिनी मर्यादा-समतारूपां हर्षविषादादिना न विहन्यात्-नोल्लंघयेत् , यतः पापदृष्टिविहन्यात् मर्यादामिति शेषः ॥२२॥७॥
पुनः किं कुर्यादित्याहपहरिकं उवस्सयं लबूं कल्लाणं अदुव पावगं । किमेगरायं करिस्सइ एवं तत्थहियासए ॥ ७१॥
शय्यापरी
॥२०॥
Jain Education i
nciona
For Privale & Personal use only
ediainelibrary.org