________________
PRE
Romaasaataa
मेषणीयाहारेणेति लाढः प्रशंसाभिधायी वा देशी, अभिभूय -जित्वा परीषहान् ग्रामे नगरे वापि प्रसिद्धे निगमे वा-वणिनिवासे राजधान्यां वा ॥६६॥
असमाणो चरे भिक्खू नेव कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं अणिकेओ परिव्वए ॥६७॥ असमानो-गृह्यन्यतीर्थिकेष्वाश्रयामूोनियतविहारादिना चरेत् भिक्षुः, नैव कुर्यात् परिग्रह- ममत्वात्मकं असंसक्तः- असम्बद्धो गृहस्थैः, अनिकेतनः- अविद्यमानगृहः परिव्रजेत्- सर्वतो विहरेत् । अत्रोदाहरणं-(दृ०१४)
कोल्लयरे नगरे सङ्गमस्थविरा दुर्भिक्षे क्षीणजङ्घाबलाः साधूनन्यत्र विहार्य पुरं नवधा विभज्य नवकल्पविहारेण स्थिताः, ततश्च शुद्ध्यर्थागतदत्ताह शिष्यं नित्यवासिनोऽमी इति पृथगुपाश्रये स्थितं क्वापि भिक्षामलभमानं एकस्य व्यवहारिणो व्यन्त
Xसङ्गमाचार्यरीगृहीतं वालं-चुप्यटिकया विमोच्य तत्राप्तभिक्षया सन्तुष्टीकृत्य सन्ध्यायां धात्रीदोषमालोचयेत्यादिष्टवन्तः, स नालोचयति,
कथा ततो दुर्विनीतत्वाद् घोरान्धकार देवतया कृतं, ततोऽसौ बिभ्यन्निष्ठ्यूतस्पृष्टाङ्गुल्युद्दयोतेन स्वस्थं कृत्वा नवभागवृत्तान्तमूचुः, यथैतैः संगमस्थविरेरध्यासितः तथाऽन्यैरध्यासितव्यः ॥ १९ ॥ ६ ॥ यथा ग्रामादिष्वप्रतिबद्धन चर्या सोढव्या तथा शरीरादिष्वप्रतिबद्धन नैषेधिकीपरीषहोऽप्यधिसहनीय इति तमाह
सुसाणे सुन्नगारे वा रुक्खमूले व एगओ। अकुकुओ निसीइजा न य वित्तासर परं ।। ६८॥ श्मशाने-पितृवने, शून्यागारे वा वृक्षमूले वा एककोऽरागादिः, अक्रुकुचोऽशिष्टचेष्टारहितो निषीदेत् न च वित्रासयेत्विक्षोभयेत् परमुन्दरादिकम् ॥ २० ॥ ६८॥
Jain Educa
t
ional
For Privale & Personal use only
W
w.jainelibrary.org