________________
उत्तरा०
अवचूर्णिः
॥ १९ ॥
Jain Education
XX
यतेरेताः परिज्ञाता ज्ञपरिज्ञयेह परत्र वानर्थहेतुतया विदिताः प्रत्याख्यानपरिज्ञया च तत एव प्रत्याख्याताः सुकृतं स्वनुष्ठितं, सुपूव्यत्ययात्तेन श्रामण्यं व्रतं ॥ १६ ॥ ६४ ॥
अतः किं विधेयमित्याह
एवमादाय मेहावी पंकभूयाओ इत्थिओ । नो ताहिं विणिहण्णिज्जा चरेज्जत्तगवेस ॥ ६५ ॥
एवमुक्तं वक्ष्यमाणं चादाय बुद्ध्या गृहीत्वा धारणाशक्तिमान् पङ्कभूता मुक्तिपथप्रस्थितानां विबन्धकत्वेन मालिन्यहेतुत्वेन च, तुः अवधारणे, काः ? स्त्रियः, न ताभिः स्त्रीभिर्विहन्यात् - संयमजीवितोपघातेनातिपातयेदात्मानमिति गम्यं कृत्यमाहकिन्तु चरेत् धर्मानुष्ठानं आत्मगवेषकः कथमात्मा संसारात् निस्तारणीय इत्यभिप्रायेण, यद्वा सिद्धिः स्वरूपापत्तिरिति वचनात् सिद्ध्यन्वेषणकः ॥ अत्रोदाहरणं ( दृ० १३ ) -
यथा वर्षाकाले द्वादशसंवत्सरस्नेहानुबद्धगणिकामन्दिरे चातुर्मासीं स्थितः षड्ररसाहारं भुञ्जमानोऽतिदुष्करदुष्करकारकः श्रीस्थूलीभद्रस्वाम्येव पूर्वप्रसिद्धः, योऽग्नौ प्रविष्टो न च दग्धः, निशितासिधारायां चङ्क्रमितो न पुनरिछन्नो, यथा तेन स्त्रीपरीषeः सोढः तथा सोढव्यः, न तत्प्रतिस्पर्धिसाधुवत् ॥ १७ ॥ ६५ ॥
अयं चैकत्र वसतस्तथाविधस्त्रीसङ्गात् स्यादतश्चर्या कार्येति तत्परीषहमाह
एग चेव चरे लाढे अभिभूय परीसहे । गामे वा नगरे वावि निगमे वा रायहाणिए ।। ३६ ।। एक एव - रागद्वेषविरहितः, असहायो वा गीतार्थादिः चरेत् - अप्रतिबद्धविहारेण विहरेत्, लाढयति - यापयति आत्मान
For Private & Personal Use Only
परीषहा
ध्ययनम् २
चर्यापरीषदः
॥ १९ ॥
jainelibrary.org