________________
KeXOXOXOXXXOXOXOXOXOXOL
वमस्तु, ततः पूर्व लोचं कृत्वा मुक्तौ प्रवजितौ च, तत्र पुरोधः पुत्रोऽमर्ष वहति - अहं बलेन प्रवाजितः, ततस्तेन कालगतेन दिवङ्गतेन महाविदेहे तीर्थकरः पृष्टः, किमहं सुबोधो दुर्बोधो वा, ? क च ममोत्पाद ? इति, भगवतोक्तं-दुर्बोधोऽसि, कौशाम्ब्यां मूकभ्रातृत्वेन च तवोत्पादः, तस्य चायं वृत्तान्तः, तापसश्रेष्ठी मृत्वा निजगृहे शूकरो जातः, जातिस्मृतिमान् , तत्पुत्रेण मारितः, तत्रैव पुनः सर्पो जातः, जातिस्मृतिमान् , पुनरपि मारितः, तत्सुतो जातः, जाति स्मृत्वा कथं वधूटी मातरं, सुतं पितरं, वदामीति विचिन्त्य मूको जातः, साधुसंसर्गात् धर्मकृत् , ततोऽसौ देवः तत्समीपमागत्य अहं त्वद्भाता भविष्यामि त्वया बोध्योऽहमेतत्कुण्डलादिदर्शनेनेत्युक्त्वा गतः, उत्पन्नश्च तत्रैव, बालकादपि बहुप्रतिबोधितोऽपि, न प्रतिबुध्यते, ततो भग्नो मूकः, प्रव्रज्य देवीभूय अवधिना विज्ञाय प्रतिबोधाय तस्य जलोदरं कृत्वा वैद्यीभूय तत्रागत्य भणति चेत्प्रव्रजसि तदा नीरोगं कुर्वे, Xस्त्रीपरीसहः एवमस्तु इत्युक्ते नीरोगी कृतः प्रव्रजितश्च, देवे गते पुनरपि भ्रष्टे तथैव कृते, एवं तृतीयवेलायां स्वसार्द्ध नीतो ज्वलद्धामप्रवेशोत्पथप्रस्थानउच्चस्थार्चितन्यन्तराधःपतनदर्शनादिमिर्बोधितः, पूर्वभवार्पितकुण्डलादिदर्शनाच्च जातिस्मृतिमान् भावव्रती सिद्धिं प्राप, अस्य पूर्वमरतिः पश्चाच्च रतिर्जाता ॥ ६३ ॥ १२॥
उत्पन्नसंयमारतेश्च स्त्रीभिरुपनिमन्त्र्यमाणस्य तदभिलाषः स्यादतस्तत्परीषहमाहसंगो एस मणुस्साणं जाओ लोगंमि इथिओ । जस्स एआ परिणाया सुकडं तस्स सामण्णं ॥ ६४ ॥
सजत्योति संगः, एष वक्ष्यमाणो, मक्षिकाणामिव श्लेष्मा, मनुष्याणां या काश्चन मानुष्याद्या, लोके स्त्रियः, एता एव हावभावादिभिरत्यन्तासक्तिहेतव अन्यथा गीताद्यपि सङ्गहेतुः, मनुष्यग्रहणं तेषामेव मैथुनसंज्ञातिरेकात् अतः किमित्याह-यस्य |
उत्तरा०४
SainEducation
Cotional
For Privale & Personal use only