________________
उत्तरा० अवचूर्णिः
॥१८॥
mumaanaana
अचेलस्य वाऽप्रतिबद्धविहारिणः शीतादिभिरभिदूयमानत्वेनारतिरप्युत्पद्यते, अतस्तत्परीषहमाह
परीषहागामाणुगाम रीयंतं अणगारं अकिंचणं । अरई अणुप्पविसिज्जा तं तितिक्खे परीसहं ।। ६२ ॥
ध्ययनम् २ ग्रामः जिगमिषतोऽनुग्रामश्च तन्मार्गानुकूले इति ग्रामानुग्राम, यद्वा ग्रामो महान् अणुग्रामः स एव लघुरिति यद्वा ग्रामानुग्राममिति रूढिशब्दत्वादेकस्मादामादन्यो ग्रामस्ततोऽपि चान्यो ग्रामानुग्राम, नगराधुपलक्षणमेतत् , रीअंतं अनगारं विहरंतं अकिञ्चनं निःप्रतिबद्धं, अरतिः-संयमाधृतिः, अनुप्रविशेन्मनसि तमित्यरतिरूपं तितिक्षेत ॥ ६२ ॥
७ अरतितत्परीषहमाह
परीषहः अरई पिट्टओ किच्चा विरए आयरक्खिए । धम्मरामे निरारंभे उवसंते मुणी चरे ॥ ६३ ॥
तदुपरि
कथा च अरतिं पृष्ठतः कृत्वा तिरस्कृत्य, विरतो हिंसादेः, आत्मा रक्षितोऽपध्यानादेरनेनेति, धर्मे आरमते -रतिमान् स्यादिति धर्मारामो, निरारम्भ उपशान्तो मुनिश्चरेत् संयमाध्वनि, न त्ववधावनानुप्रेक्षी स्यादिति ॥ ६३ ॥ अत्रोदाहरणं (१० १२)-1
__ अचलपूरे जितशत्रुराजा, तत्पुत्रो युवराजा प्रव्रजितो, विहरन्नेकदा तत्रागतः पृच्छति-किमत्र केऽपि साधवः,219 सागारिका भणति, न शक्नुवन्ति स्थातुं राजपुत्रपुरोधःपुत्रयोरग्रे, ततोऽसौ तयोगृहे भिक्षार्थ गतः, पृष्टश्च ताभ्यां - वेत्सि गातुं, तेनोक्तं वाढं, युवां वादयतं ती न जानीतो वादयितुं, ततस्तो कुट्टितो, सर्वसन्धयः पृथक्कृताः, ततस्तौ तथैव मुक्त्वा साधुरुपा-28 श्रये गतः, ततो राजा सर्वबलेन तत्रागत्योपलक्ष्य च प्रसादनाय पादे पतितः, ततो भणति-यदि प्रव्रजतस्तदा मुश्चामि, राज्ञोक्तमे
।
Jan Ed
For Private & Personal use only