________________
KOKOKX
छेदयेद्वा, अन्यैः, फलादिकमिति शेषः, न पचेत्स्वयं, न च अन्यैः पाचयेत् , उपलक्षणत्वाच्च न अन्यं छिन्दन्तं पचन्तं वा अनुमन्येत, तत एव स्वयं न क्रीणीयात् , नापि कापयेन् न च अन्य क्रीणन्तमनुमन्येत, छेदस्य हननोपलक्षणत्वाच्च क्षुत्पीडितोऽपि न नवकोटीशुद्धिवाधां विधत्ते ॥५०॥ किंच
कालीपव्वंगसंकासे किसे धमणिसंतए । मायन्ने असणपाणस्स अदीणमणसो चरे ॥५१॥ काकजङ्घा तस्याः पर्वाणि स्थूराणि मध्यानि च तनूनि स्युः ततस्तपसा काकजङ्घापर्वसदृशबाहुजङ्घाद्यङ्गाः, प्राकृतत्वाच्च अङ्गशब्दस्य पूर्वनिपातः, कृशः, धमनीभिः-शिराभिः संततो व्याप्तः, एवंविधावस्थोऽपि मात्रज्ञः परिमाणज्ञो नातिलौल्याद्
क्षुत्परीषहोअधिकोपभोगी, कस्य? अशनपानस्य, सूत्रत्वाददीनमनाः-अनाकुलचित्तः, चरेत्-संयमानि यायात् , कोऽर्थः ? क्षुत्पीडितोऽपिपरि हस्तिशुद्धमप्याहारमवाप्य न लौल्यतोऽतिमात्रोपभोगी, तदप्राप्ती वा दैन्यवानित्येवं क्षुत्परिषोढा स्याद् । अत्रोदाहरणं (१०६)
मित्रमुनि
कथा उज्जयिन्यां हस्तिमित्रो गृहपतिस्तत्पुत्रो हस्तिभूतिः, द्वावपि प्रबजिती, तावन्यदा साधुसार्थेन भोगकटं प्रति प्रस्थिती, सततोऽटव्यां हस्तिमित्रः पादे विद्धोऽसमर्थो जातः, उक्तं च तेन साधूना यूयं यात, अहं महादुःखाभिभूतोऽत्रैव भक्तं प्रत्या
ख्यामि, ततः क्षुलं गृहीत्वा साधवः प्रस्थिताः, स च साधून विश्वस्यागतः, पितृपार्श्व, पिता च तदिन एव वेदनातः कालगतो,
देवो जातः, क्षुल्लो न वेत्ति, देवेनावधिः प्रयुक्तः, पश्यति स्वशरीरं भुलं च, ततोऽनुकम्पया शरीरमनुप्रविश्य क्षुल्लस्य भणितं ब्रज * भिक्षार्थं धवन्यग्रोधादिपादपवासिनस्ते भिक्षां दास्यन्ति, ततः स गतो धर्मलाभ भणस्तरुमूले, ततोऽलङ्कृतो हस्तो निर्गत्य भिक्षां
KOK
Faaw.jainelibrary.org
in
al
For Private & Personal Use Only