________________
उत्तरा०
अवचूर्णिः
॥ १५ ॥
Jain Education
*****
ददाति दिव्यानुभावात् एवं दिने दिने भिक्षां लाति यावत्ते साधवस्तस्मिन् देशे दुर्भिक्षे जाते पुनरप्युज्जयिनीं प्रति गच्छन्तस्तत्रागताः, क्षुल्लं दृष्ट्वा पृच्छन्ति - पिताप्यस्ति ? भणति - अस्ति अत्र प्रदेशे, ततः साधुभिः निर्जीवं शरीरं प्रेक्ष्य ज्ञातं देवेन भूत्वा क्षुल्लानुकम्पा कृता भविष्यति इति । पित्राऽध्यासितः क्षुत्परीषहो, न क्षुलेन, यद्वा-तेनाप्यध्यासितो, न हि तस्यैवं भावोऽभूत्, यथा न अहं भिक्षां लभिष्ये यदा तदा फलानि भोक्ष्ये, स पश्चात्साधुभिः सार्द्धं नीतः, यथा ताभ्यामयं परीपहः सोढस्तथा अन्यैरपि सोढव्यः ॥ ५१ ॥
एनं च सहमानस्याहारार्थं वा पर्यटतः श्रमादिभिस्तृट् स्यादिति तत्परीषहमाह -
'तओ पुट्ठो पिवासाए दुगंछी लज्जसंजए। सीओदगं न सेविज्जा वियडस्सेसणं चरे ॥ ५२ ॥
ततः क्षुत्परीषहात् सको वा भिक्षुः स्पृष्टः- अभिद्रुतः पिपासया दोगुंछीति - जुगुप्सी सामर्थ्यात् अनाचारस्येति गम्यं, लज्जया सम्यग् यतते - कृत्यं प्रत्यादृतो भवतीति लज्जासंयतः शीतोदकं न सेवेत, स्वरूपस्थजलोपलक्षणमिदं, किंतु विकृतस्य - वयादिना प्रासुकस्येत्यर्थः, सुव्यत्ययादेषणाय - गवेषणाय चरेत् पर्यदेत् ॥ ५२ ॥
किंच
छिन्नarry पंथेसु आउरे सुपिवासिए । परीसुक्क मुहोऽदीणो तं तितिक्खे परीसहं ॥ ५३ ॥ छिन्नः - अपगतः आपातो - जनागमनात्मको येषु तेषु पथेषु, गच्छन्निति शेषः, आतुरः - अत्यन्ताकुलतनुः सुष्ठु अतिशयेन पिपासित अत एव गतनिष्ठीवनतया परिशुष्कमुखोऽदीनश्च तं तृषाख्यं तितिक्षेत सहेत । अत्रोदाहरणं (८०७) -
For Private & Personal Use Only
*x*x*x*x*x
*x*x*xoxox®
परीषहा
ध्ययनम् २
तड़ परी
पहः २
।। १५ ।।
fotainelibrary.org