SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥१४॥ X-SMot KOKOKEKOKEKSXEXEXOXOXOXO कर्मणांगमनादिकक्रियायाश्च सप्रयोजनमस्येति नैषेधिकी श्मशानादिका स्वाध्यायभूः१० । शय्या-उपाश्रयः११॥ आक्रोशो-अस-| परीषहाभ्यभाषात्मकः १२। हननं-वधस्ताडनं १३ । याचनं -यात्रा प्रार्थना १४ । लम्भनं-लाभो, न लाभः अलाभो-अभिलषितविषया- ध्ययनम् २ प्राप्तिः १५ । रोगः - कुष्ठादिरूपः १६ । तरन्तीति तृणानि औणादिको नक्, तृणानां स्पर्शः तृणस्पर्शः १७ । जल्लो-मलः १८ । सत्कारो वस्त्रादिभिः पूजनं पुरस्कारोऽभ्युत्थानादिरूपा प्रतिपत्तिः, सत्कारस्तेन पुरस्करणं सत्कारपुरस्कारः १९ । प्रज्ञायत अनया वस्तुतत्त्वं इति प्रज्ञा स्वयं - विमर्शपूर्वको वस्तुपरिच्छेदः, सैवोत्सेकाकरणतः २० । ज्ञायते - वस्तुतत्त्वमनेनेति ज्ञान-मत्यादि तदितरदज्ञानं तदेव वैक्लव्याकरणतः २१ । दर्शनं - सम्यग्दर्शनं तदेव विचित्रकुमतश्रवणेन धार्यमाणं, यद्वा दर्शनशब्देन दर्शनव्यामोहहेतुरहिकामुष्मिकफलानुपलंभादिरिह गृह्यते, ततः स एव परीपहः २२ । क्षुत्वरीपहः१ इत्थं नामतः परीपहानभिधाय स्वरूपतोऽभिधित्सुराह__ परीसहाण पविभत्ती कासवेणं पवेइआ। तं भे उदाहरिस्सामि आणुपुग्वि सुणेह मे ॥ ४९॥ अनन्तरोक्तनाम्नां परीपहाणां प्रविभक्तिः पृथक् स्वरूपतारूपः प्रविभागः, काश्यपगोत्रेण महावीरेण प्रवेदिता-प्ररूपिता तां प्रविभक्तिं भवतां उदाहरिष्यामि-प्रतिपादयिष्यामि, आनुपूर्व्या-क्रमेण शृणुत मम उदाहरतः॥४९॥ इह च सर्वेष्वपि क्षुत्परीषह एव दुस्सह इत्यादी तमाह का॥१४॥ दिगिंछापरिगए देहे तबस्सी भिक्खू थामवं । न छिदे न छिंदावए न पर न पयावए ॥ ५० ॥ बुभुक्षाव्याप्ते देहे सति तपस्वी भिक्षुः स्थाम - बलं संयमविषयमस्यास्तीति स्थामवान् , न छिंद्यात्स्वयमिति गम्यते, न |* JainEducation For Private & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy