________________
उत्तरा० अवचूर्णिः ॥१९४॥
| केशिगौतमीयमध्ययनम्
उद्गतः-उदितः विमलः भानुः-सूर्यः सर्वलोकप्रभाकरः-सकलजनप्रकाशविधाता सः॥ ७६ ॥९०७॥
भाणू अ इति के वुत्ते?, केसी० ॥९०८ ॥ भानुः क उक्तो य उड्योतं करिष्यतीति प्रक्रमः ॥ ७७ ॥९०८॥
उग्गओ खीणसंसारो, सवण्णू जिणभक्खरो। सो करिस्सइ उज्जोयं, सबलोगंमि पाणिणं ॥९०९॥ उद्गतः-उदयं प्राप्तः क्षीणसंसारः सर्वज्ञः जिनभास्करः-अहंदादित्यः, उझोतं-सर्ववस्तुप्रकाशनं, तच्च तमोविघटनादेवेति तदेवानेनोक्तं, शेषं स्पष्टम् ॥ ७८ ॥ ९०९॥
साहु गोयम ! पन्ना ते॥९१०॥ ॥ ७९ ॥९१०॥ स्थानमेवोपसम्पद्यते-प्राप्यते इति स्थानोपसम्पत् प्राप्यं स्थानमिति द्वादशं द्वारमङ्गीकृत्याह
सारीरमाणसे दुक्खे, बज्झ(पञ्च पा०)माणाण पाणिणं ।
खेमं सिवं अणाबाहं, ठाणं किं मन्नसी ? मुणी ! ॥ ९११॥ गाथाः ५, आर्षत्वात् शारीरमानसैदुःखैः बाध्यमानानां-पीड्यमानानां प्राणिनां क्षेमं व्याध्यभावेन शिवं जरामरणाद्युपद्रवाभावेन अनाबाधं स्वाभाविकबाधाऽपगमतः स्थानं-आश्रयः, एवंविधं किं मन्यसे-प्रतिजानीषे ?, न किञ्चिदीदृशं निश्चिनुम इति भावः॥८॥९११॥
6XXXXX XXXXXXXX
स्थानविषये
प्रश्नः१२
॥१९४॥
JainEducatbo
For Private & Personal use only