SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXX स्थान गौतम आह अस्थि एग धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरा मचू, वाहिणो वेयणा तहा ॥ ९१२॥ एकं-अद्वितीय, दुःखेनारुह्यते-अध्यास्त इति दुरारोह, दुरापेणैव सम्यग्दर्शनादित्रयेणावाप्यत्वात्, वेदना-शारीरमानसदुःखानुभवात्मिका, अस्य व्याध्यभावेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावतोऽनाबाधत्वमुक्तमिति भावनीयम् ॥ ८१ ॥ ९१२॥ ठाणे अइइ के वुत्ते !, केसी० ॥९१३ ॥ स्थानं किमुक्तं ?, ध्रुवादिविशेषणविशिष्टमिति प्रक्रमः॥ ८२॥९१३ ॥ निवाणंति अबाहंति, सिद्धी लोगग्गमेव य। खेमं सिवं अणाबाहं, जं तरंति महेसिणो ॥९१४ ॥ निर्वान्ति-कर्मानलविध्यापनाच्छीतीभवन्ति जन्तवोऽस्मिन्निति निर्वाणं, इतिः स्वरूपपरामर्शको, यत्रापि नास्ति तत्रापि ज्ञेयः, सतत उच्यते इत्यध्याहृत्य, निर्वाणमिति यदुच्यते इत्यादि भाव्यं, अबाधं-अविद्यमानशारीरमानसपीडं प्राग्वत् , सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां, सिद्धिः-लोकाग्रं सर्वजगदुपरिवर्तितया, एवः-पूरणे, चः समुच्चये, तथा यत्तरन्ति प्लवन्ति गच्छन्ती| त्यर्थः॥ ८३ ॥ ९१४ ॥ तं ठाणं सासयं(प्र० या)वासं, लोगग्गंमि दुरारुहं । ज संपत्ता न सोयंति, भवोहंतकरा मुणी ॥९१५॥ तत्स्थानमुक्तमिति गम्यं, तदेव विशिनष्टि बिन्दोरलाक्षणिकत्वात् शाश्वतवासं-नित्यावस्थितिः लोकाग्रे दुरारोहं, XXXXXXX विषये प्रश्नः १२ XOXOKSXXX Jain Educatio ational For Privale & Personal use only View.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy