SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ XOXOXOXOXOXOXOXOXOXOXOXO नावा अ इइ का वुत्ता ?, केसी०॥९०३॥ नावेत्यादिप्रतीतार्थ, नवरं नावस्तरणत्वात्तरिता तार्य च पृष्टमेवात एवोत्तरमाह ॥ ७२ ॥ ९०३ ॥ सरीरमाह नावत्ति, जीवो वुच्चइ नाविओ। संसारो अन्नवो वुत्तो, जंतरंति महेसिणो ॥९०४॥ शरीरमाहुः-ब्रुवते नौरिति, तस्यैव शरीरस्य सम्यग्दर्शनादिसदनुष्ठानहेतुतया भवाब्धितारकत्वात् , जीव उच्यते तीर्थकृद्भिरिति शेषः, नाविकः, स ह्युक्तरूपया नावा भवाब्धि तरतीति, संसारोऽर्णव उक्तः, तस्यैव तत्त्वतस्तार्यत्वात् , यं संसारमर्णवप्राय तरन्ति महर्षयः ॥ ७३ ॥ ९०४॥ साहु गोयम ! पन्ना ते ॥९०५ ।। ॥७४ ॥ ९०५॥ तमसश्च विघटनेत्यधिकृत्याहअंधयारे तमे घोरे, चिट्ठति पाणिणो बहू (प्र० भवे)। को करिस्सइ उज्जोयं ?, सब्बलोगंमि पाणिणं ॥९०६॥ ___ अन्धमिवान्धं जनं करोतीति अन्धकार तस्मिन् तमसि प्रतीते भयानके तिष्ठन्ति बहवः, कः करिष्यत्युद्योतं सर्वलोके जगति | प्राणिनां ?, न कथश्चित्तादृशं निर्धारयाम इति भावः ॥ ७५ ॥ ९०६॥ गौतम आहउग्गओ विमलो भाणू, सव्वलोगपभंकरो। सो करिस्सइ उज्जोयं, सबलोगंमि पाणिणं ॥९०७॥ तमसश्च विघटने प्रश्नः १ Jain Education For Private & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy