SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ उत्तरा अवचूर्णिः परपर्यायनयनेन प्राणिनां धर्मो द्वीप इव द्वीपः, उक्त इति प्रक्रमः, स हि भवोदधिमध्यवर्ती मुक्तिपदहेतुतया जरामरणवेगेन | केशिगान गन्तुं शक्यः, अत एव विवेकिनस्तमाश्रित्य तिष्ठन्तीति प्रतिष्ठा, तथा गतिः शरणं चोत्तमम् ॥ ६८ ॥ ८९९ ॥ तमीयमसाहु गोयम ! पन्ना ते ॥९००॥ ध्ययनम् ॥ ६९॥९००॥ संसारपारगमनद्वारमाश्रित्याह अन्नवंसि महोहंसि, नावा विपरिधावई । जंसि गोयममारूढो, कहं पारं गमिस्ससी ? ॥९०१॥ गाथाः ४, अर्णवे-समुद्रे महौधे-बृहज्जलप्रवाहे नौः विपरिधावति-विशेषेण समन्ताद्गच्छति, यां नावमसि-भवसि, यस्यां संसारपार वा नावि हे गौतम ! आरूढः-चटितः त्वमिति गम्यं, कथं ? केन प्रकारेण पारं-पर्यन्तं प्रक्रमादर्णवस्य गमिष्यसि-यास्यसि ?, न कथञ्चिदिति प्रष्टुराशयः॥ ७० ॥९०१॥ प्रश्नः १० गौतम आहजा उ अस्साविणी नावा, न सा पारस्स गामिणी। जा निरस्साविणी नावा, सा उ पारस्स गामिणी ॥९०२॥ या तुः-पूरणे आश्राविणी-जलसंग्राहिणी, नौः न सा पारस्य प्रस्तावादब्धेः गामिनी-अवश्यंयायिनी, अग्रस्य तुशब्दस्य K१९३॥ पुनरर्थस्य भिन्नक्रमत्वात् या पुनः निराश्राविणी-निस्सन्धिः सा पारस्योक्तरूपस्य गामिनी-अवश्यंप्रापिका, ततोऽहं निराश्राविणी मारूढः, अतः पारगाम्येव भविष्यामीति भावः ॥ ७१॥९०२॥ गमने यास्यसि ?, Jain Educational For Privale & Personal use only SUMjainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy