________________
46XXXXXXXXXXX
तर्हि किमयमकरोत्किं कुर्याद्वा इत्याह
उवेहमाणो उ परिवइज्जा, पियमप्पियं सब तितिक्खइज्जा।
न सब सवत्थभिरोअइजा, न यावि पूर्य गरिहं च संजए॥ ७७३ ॥ उपेक्षमाणः-तमवधीरयन् पर्यव्रजन् तथा प्रियाप्रियं सर्व वस्तु तितिक्षते-सोढवान्, न सर्व वस्तु सर्वत्र स्थाने अभ्यरोचयत, न यथादृष्टाभिलाषुकोऽभूदिति भावः, यद्वा यदेकत्र पुष्टालम्बनतः सेवितं न तत् सर्वमभिमताहारादि सर्वत्राभिलषितवान् , न चापि पूजां गहाँ वाभ्यरोचयतेति सम्बन्धः, इह च गाँतोऽपि कर्मक्षय इति केचिदतस्तन्मतव्यवच्छेदार्थ गांग्रहणं, यद्वा गाँ-परापवादरूपा, आत्मानुशासनपक्षे तु अर्थः प्राग्वत्, नवरं उपेक्षमाणस्तं हे आत्मन् ! परिव्रजेत् । भवानिति शेषः, प्रियाप्रियं सर्व तितिक्षेत-सहेत, किञ्च ?-न सर्व सर्वत्राभिरोचयेत्, यथादृष्टाभिलाषुको मा भूदिति भावः, न चापि पूजा गर्दा वाभिरोचयेदिति सम्बन्धः ॥ १५॥ ७७३॥ ननु यतेरपि किमन्यथाभावः स्याद्येनेत्थमित्थं चात्मनोऽनुशासनमसौ चक्रे इत्याह
अणेग छंदा मिह माणवेहि, जे भावओ से पकरेइ भिक्खू ।
भयभेरवा तत्थ उइं( वें पा०)ति भीमा, दिवा माणुस्सा अदुवा तिरिच्छा ॥ ७७४ ॥ वृत्तार्द्ध, अनेके छन्दाः-अभिप्रायाः, स्युरिति गम्यं, इह-जगति, सुब्ब्यत्ययात् मानवेषु यान् अनेकान् छन्दान् भावतः
सर्ववस्तुसहनत्वम्
Jain Educatio
n
al
For Private & Personal use only
Isr.jainelibrary.org